________________
२३४
मानसोल्लासः ।
वक्ष्यामि वञ्चनोपायान्विधिवच्छास्त्रदृष्टितः । छुडुक्यां तु प्रयुक्तायां भ्रमित्वा तां निषेधयेत् || ३४ ॥ मुखस्योपरिजयां' वा निक्षिप्य विनिवारयेत् । पट्टिशेन गृहीतावित्रिवृत्यापनयेभतम् ।। ३५ ।। बाहुमोटनविज्ञानं हस्तौ संयोज्य वारयेत् । शिरस्थानगनं मल्लं बाहुभ्यामुत्क्षिपेलात् ।। ३६ ।। पादाभ्यामकर्षेद्वा देहं वा वर्तयेदवाक् । स्थितं करवले स्थाने जयेच्छुः प्रतिमल्लकम् ॥ ३७ ॥ पश्चात्कक्षान्तरं (र) न्यस्तपादाङ्गुष्ठेन कर्षयेत् । अशक्य (क्त) तथा क्रष्टुमूरुभ्यां तस्य सक्थिकम् ॥ ३८ ॥ निपीड्य धारयेन्मलं यया ( था ) नान्यक्षमो भवेत् । जठरस्थान संलग्नं (नां ) पुरः कच्छी विधार्य च ॥ ३९ ॥
कूर्पराभ्यां निपीड्यो अवसृत्य विमोचयेत् । तथा मोचयमानस्य ज धृत्वा निजाङ्क्षिणा ।। ९४० ॥
नाभिदेशे विनुद्याथ पातयेद्धरणीतले । पात्यमानस्तथा मल्लः पादं पश्चात्प्रसौर्य च ॥ ४१ ॥ तिष्ठेत्स्थैर्यमथालम्ब्य यथा न पतति क्षितौ । पालीदिने नियुद्धाख्यः श्रम एवं निवेदितः || ४२ ॥ सच प्रभाते कर्तव्यो विज्ञायो (नो) पायसिद्धित: । उ ( स ) पालीदिवसे प्रातर्वालुका भृतगोणिकाः ॥ ४३ ॥ बाहुभ्यामुत्क्षिपेच्छक्त्या पादाभ्यां च मुहुर्मुहुः । भारं सोढुं स कर्तव्यो" ज्येष्ठैर्मल्लैर्विशेषतः ॥ ४४ ॥ भारश्रमोऽयमाख्यातो गात्रप्राणविवर्धनः ।
भ्रमणार्थं ततो गच्छेत्क्रोशमेकं बहिः पुरात् || ४५ ॥
[ अध्यायः ६
१ A छुडक्या ज्ञानभोगेन यामित्वा । २ Aङ्घा । ३ D यान्वि । ४ A द्ग । ५ D व । ६ A यस्थं ।
· A ह। ८ A श्च । ९A यन्म | १० छ । ११ क्षां । १२ D रुं । १३ A सर्पयेत् । १४ A व । १५ D व्योविज्ञायो । १६ A व्या ।
Aho! Shrutgyanam