SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ AAMww. मानसोल्लासः। [ अध्यायः ५ युध्येताद्य(घ)निवृत्यर्थं प्रायश्चित्ताङ्क उच्यते । एवं विवादसम्पन्नान वारयेयुद्धकर्मणः ॥ ८४० ॥ अशक्यत्वात्ततो पश्चाद्योधयेद्धार्मिको नृपः । ईदृशौष्टविधानङ्कान्योधयन् पृथिवीपतिः ॥ ४१ ॥ पापं नामोति तेषां च व्याजपापं व्यपोहति । कारयेत्खलकं राजा तुङ्ग वृत्तं समं दृढम् ॥ ४२ ॥ द्वयष्टहस्तसुविस्तीर्णं त्रिगुणं परिणाहतः । द्वात्रिंशन्मेकर्युक्तं द्वारेणैकेन संयुतम् ॥ ४३ ॥ निम्बपत्रैः पताकाभिर्मेढकाग्राणि भूषयेत् । द्वारं सोपानसंयुक्तं कुर्यात्तोरणमण्डितम् ॥ ४४ ॥ अधिष्ठितं दण्डधेरैः खलकं लक्षणान्वितम् । खलकेन समोत्सेधे कुर्याद्वीक्षणमण्डपम् ॥ ४५ ॥ विशालं चतुरस्रं च सवितानं च साङ्गणम् । मध्ये वेदिकया युक्तं चित्रभित्तिसमन्वितम् ॥ ४६॥ सुधाधवलितं रम्यं श्लक्ष्णकुट्टिमशोभितम् । स्वर्णपट्टपिनदैश्च स्तम्भैः सुपरिमण्डितम् ॥ ४७॥ वारे शनैश्चरे सोऽयमङ्कानाहूय योधैयेत् । पतिज्ञां शृणुयाचेषां" विविधां शौर्यशालिनीम् ॥ ४८ ॥ प्रधावाम्यहमित्येको रुणध्मीति तथापरः । खाँश्चामीति तथा चैको धारयामीति चापरः॥४९॥ अपसमि" नेत्येकः च(श्च)समीति कश्चन । मारयाम्यहमित्येको म्रियेऽहं नेति चापरः ॥ ८५० ॥ शस्न्याः शस्त्रिकया स्पर्श हनिष्यामीति कश्चन । अनशस्त्रैः तवाङ्गानि दारयामीति चेतरः॥५१॥ १ A. रुद्ध । २ A + । ३ D शो । ४ A न प्रा । ५ D द्वि । ६ A मण्ड। ७D धा। ८D दी। SA नी। १. D वाद। ११ A के । १२ A धा । १३ A खा । १४ D मीतिनैक चसमीतिकश्चन । A अपसपामिनेत्येकः सर्पग्रामीतिः चापरः। १५A अस्त्रशस्त्री, आस्त्रां । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy