SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २३३ मानसोल्लासः । छेत्रचामरसंयुक्तान् पुरतः काहलान्वितान् । प्रस्थापयेच वाह्यालीं स्वयं यायात्ततो नृपः ।। ९२ ॥ कृतप्रसाधनो वीरो वाहविद्याविशारदः । चित्रपट्टकृतोष्णीषो धृतपीतोर्ध्वकञ्चुकः ।। ९३ ।। पटीपट्ट (ई) सर्वोल (च) धारयन् धृतर्कञ्च ( ञ्चु ) कः । चारुचामीकरमयीं शृङ्खलां वक्षसा धरन ॥ ९४ ॥ स्वर्णताटङ्कपत्राभ्यां भूषितश्रवणद्वयः । अन्यानपि हयारोहान् कृतविद्याञ् जितश्रमान् ॥ ९५ ॥ ज्ञाताश्वहृदयान् दक्षान् स्थिरहस्तान् दृढासनान् । वीथीमण्डलधारासु सञ्चारचतुरान वन् ॥ ९६ ॥ पञ्च (सच) वेदिततत्वज्ञानैश्वान्त्रोहे (रोहा) नरेश्वरः । कृतानुरूपशृङ्गारान् विभजेच्च द्विधाकृतान् ॥ ९७ ॥ स्वपक्षे स्थापयेदष्टावष्टौ पक्षान्तरे क्षिपेत् । अन्तःपुरैः कुमारैश्च सचिवामात्यमन्त्रिभिः ॥ ९८ ॥ अन्यैर्बहुविधैः पात्रै राजयोग्यैः समन्वितः । सुखासनं समारुह्य वाजिनं प्रियया सह ॥ ९९ ॥ ततः प्रविश्य वाह्याळीं सहयातान् प्रवेश्य च । मण्डपे पूर्वसङ्घप्ते यथास्थानं निवेशयेत् ॥ ८०० ॥ ततः स्वयं समारोहेदिव्यं काम्बोजवाजिनम् । धन्वा (न्वन्तरेत्र याद तेर्द्वारयोस्तोरणद्वयम् ॥ १ ॥ तोरणस्तम्भयोर्मध्यं चतुर्धन्वा (न्व ) न्तरायतम् । कुर्यात् कन्दुकनिष्कासान् ज्ञातुं जयपराजयौ ॥ २ ॥ यैवकन्दुक निष्कासः कृतस्तेषां जयो भवेत् । वक्रकुण्डलिताग्राः स्युर्वेत्रजा दृढबन्धनाः ३ ॥ [ अध्यायः ४ १ A च । २ AD द । ३D तार्ध । ४ A वल्गा । ५ A विभीतं । ६ Aव । ७ D वर्ती 1. A ये, यम् । ९ D विद्या । १० हयान् । ११ न् नत्वारो । १२A विधा । १३D त । १४ र्द्धा । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy