________________
विंशतिः ४]
मानसोल्लासः।
vivartanA
तुङ्गस्कन्धोन्नतग्रीवान् लोहेलालाविमोक्षिणः । नीचपाश्चात्यचरणान वेण(ग)वन्मार्गगामिनः ॥ ७८० ॥ मण्डले सर्वधारासु प्रोथसञ्चुम्बितांसकान् । वल्ल्याकृष्य भागे तु क्षिपतस्तत्पदं पुरः ॥ ८१ ॥ प्रेरते(णे)धावतः शीघ्र ग्रहणे तिष्ठतः सुखम् । जयघण्टादिनादेभ्यो बहुवाहखुरारवान्(त् ) ॥ ८२ ॥ गजोष्ट्रसनिधानाच्च त्रासो येषां न जायते । तानेवं शिक्षितानश्वानादायात्यन्तमुत्तमान् ।। ८३ ॥ सज्जीकुर्याच पर्याणैर्दन्तिदन्तविनिर्मितैः । सौवर्णपट्टभूषाचैर्मुक्तामाणिक्यशोभितैः ॥ ८४ ॥ दीपिचर्मपिनबैश्च पटीपट्टविराजितैः। उरोबद्धैः पुच्छबद्धैनौनावणः सुशोभितैः ॥ ८५ ॥ . पादाधारैश्च सौवर्णैर्लम्बिभिः पार्श्वयोर्द्वयोः । उष्ट्ररोमकृतैः पट्टैः सौवर्णकटकान्वितैः ॥ ८६ ॥ आकर्षवर्धकैः श्लक्ष्णैमध्यभागनिपीडितैः। हैमिभिः कण्ठिकाभिश्च संलग्नाभिर्मुखे" पुनः ॥ ८७ ॥ मस्तकस्थेन पट्टेन वृताभिर्गण्डवर्धकै । रौप्यनिर्मितलाली(ला)नां बद्धवलगांभिरन्तयोः ॥ ८८ ।। रत्नकाश्चनयुक्तेन मुक्ताजालैंचितेन च । निबन्धकेन पर्यन्ते व्याघ्रलाङ्ग(यू)लशोभिना ॥ ८९ ॥ पेञ्चाकपुच्छपिच्छैश्च लोहितैर्धाजता भृशम् । शङ्ख मणिभित्तैः कू(क)णत्कनकशृङ्खलैः ॥ ७९० ॥ पैदकैः पादुकाभिश्च हेमकिङ्किणिकान्वितैः । ग्रीवासु मण्डितानश्वान् कुङ्कुमेनोपलेपितान् ॥ ९१ ॥
१D हं । २ A क्ष। ३ D त्य । ४ A णा । ५ D णु । ६ A ल, लयः । ७ A bण । ८ A च । ९D नि। १.A डनैः ११ A कविभिः काश्चित्स । १२ A रवैः खलैः । १३ D सुखं । १४ D त्ता। १५D नै । १६ Aला। १७D लाञ्चि। १८Dो । १९ A । २. A पट ।
Aho! Shrutgyanam