________________
२२०
मानसोल्लासः।
[ अध्यायः एवं प्रमृद्यमानोऽपि पदमेकं न चेद्वजेत् । पश्चात्पादक्रमैनॆयो भ्राम्यो वा चक्रवद्धयः ॥ ६८॥...... एवं कृतेऽपि यो वाहः स्थाणुवत्तिष्ठति स्थिरः। .. . पिधाय नेत्रे पट्टेन तूर्यादिस्वनमाचरेत् ।। ६९ ॥ .......... मण्डले वाह्यमानः सन्नन्तर्विशति यो हयः । वल्गां बाह्यां समाकृष्य मण्डले तं प्रसारयेत् ॥ ७७० ॥ बहिब्रजति यो वाजी मण्डले भ्रमणक्रमे । तस्यान्यस्तुरगो योज्यो बहिः पार्थेऽश्वसादिना ॥ ७१ ॥ .... एकया वल्गया यस्तु सम्यक् धावति घोटकः। तयैव वल्गया वाह्यो यावन्निविण्णतां व्रजेत् ॥ ७२ ॥ . ... प्राप्य यस्तुतिस्तू ...........................। .. एवं कृते स निर्वेदावल्गामेनां परित्यजेत् ।। ७३ ॥ ... अन्यया वगया सम्यक् धृतो धावति घोटकः। आश्रयं किमनुप्राप्य यस्तु तिष्ठति सू(शू)कलः ॥ ७४॥ . अनाश्रये प्रदेशेऽसौ वाहनीयः प्रयत्नतः । एवं साध्या प्रयत्नेने सू(शू)कला दुष्टचेतसः ।। ७५ ॥ ततस्ते राजवाह्यत्त्वं भजन्ति तुरगोत्तमाः । शुभवर्णैः शुभावतः शुभगन्धैः शुभस्वरैः ॥ ७६ ॥ . .. शुभसत्त्वैः शुभीकारैर्युक्ता बाहाः शुभावहाः । मुखे पादेषु निर्मासास्त्रिके वक्षसि विस्तृताः ॥ ७७ ॥ ... जघने स्कन्धयोः पीना इस्वाः पृष्ठे च कर्णयोः । कन्धरामध्ययोत्ताः शावसारङ्गलोचनाः ।। ७८ ॥ महाजवा महाप्राणा नृपाणामुचिता हयाः। एवं रूपगुणोपेतान् शिक्षितानश्ववाहकैः ॥ ७९ ॥
A वलां । २ A धार । ३ A खूण । ४ D omits this line। ५A द्वला । ६ A. लया। VA किसनुक्षि । ८ A सूलकः । ९ A त्नने । १० A व । ११ A भच्छायैः । १२ D तांश्चल । . .
Aho! Shrutgyanam