________________
विंशतिः ।
मानसोल्लासः । निहन्यादासनं यस्तु पश्चाद्भागं निवेशयेत् । स पश्चात्पादतो नेयो नामयेत्तु त्रिकं ततः ॥ ५६ ॥ उत्पतो बा(तेद्वा)द्यमानो यस्य(यस्तस्य) वक्त्रे विनिक्षिपेत् । शिल्लिका(लीका)केशि(श) निर्माण(ल्यं) न्यसेता कडिया(का)लिका(कम्)॥५७॥ एणवत्प्लवते यस्तु तं कशादर्शनं विना । वल्गां प्रशिथिला धृत्वा धाराक्रान्त्या पुलापयेत् ॥ ५८ ॥ असोढारोहणो वाजी तस्य ग्रीवां पराङ्मुखीम् । कृत्वा वैला(ल्गा) दृढा धृत्वा वेगाद्वाह्यः स सादिना ॥ ५९ ॥ सर्पवद्वक्रगामी यस्तस्य पक्षद्वये हयौ । संयोज्य वाहयेद्यत्नात्ताडनाक्रमणोक्तिभिः ॥ ७६० ॥ आरोहन्तं निहन्याधः पश्चात्पादेन वाहकः । उरः प्रमाणके तोये समारोहेनिधाय तम् ॥ ६१ ॥ अश्ववारेण यः सांकमारुढेन पतेद्भुवि । पर्याणकविहीनं तमन्यमारोप्य वाहयेत् ॥ ६२॥ आधाय सादिनं वाजी येन केनापि वर्मना । नि:सरेत्तत्पयनैव कशाघातैस्तु तं नयेत् ॥ ६३॥ यः पार्श्वमुंक्षिपदाढं गाढोरेस्त्राणपीडितम् । कृत्वा धृत्वा तथा वल्गां वाहयेत्तं स्थिरासनम् ॥ ६४ ॥ प्रेरितोऽपि न गच्छेद्यस्तमारुह्य तुरङ्गमम् । तिष्ठेच सुचिरं कालं यावद्यास्यति कुत्रचित् ॥ ६५ ॥ तथापि चेन्न गच्छेद्यः कशया ताडयेत्तु तम् । तथापि चेत्स्थिरस्तिष्ठेदुर्दमो वाहनाधमः ॥ ६६ ॥ मोचकस्य प्रकर्तव्योः पार्ण्यन्ते लोहकण्टकाः । तैः कुक्षौ ताडनीयोऽसौ धावनार्थ तुरङ्गमः ॥ ६७ ॥
१ A वलां। २ A कृ। ३ D वकां। ४ D नात् । ५ A शंङ्का । ६ A वय॑ता । . A सरे । 4A द्वेषु क्षिः। ९ A ढव । १० A वाला । ११ A व्या। १२ D.क्ष्यां ।
Aho! Shrutgyanam