________________
ranevar
१९८ मानसोल्लासः।
[अध्यायः धार्यमाणस्तु यस्तिर्यग् भवत्यश्वः पुनःपुनः । बाह्यां वला(ल्गा) समाकृष्य मण्डले साधयेत्तु तम् ॥ ४४ ।। अविलाणं विधार्योर्ध्व यस्तिष्ठति भयाद्धयः । निपीड्य मृकणी(णी) गाढं स रागा(पादाभ्यां प्रपीड्यते ॥ ४५ ॥ समुच्छलति यो वाजी तस्य वल्गी कृषेद भृशम् । पश्चात्स धार्यते गाढं वलगाकर्षणयोगतः ॥ ४६ ॥ चलगामपाकरोत्यर्थ ति(त)मादौ धारयेद् दृढम् । पश्चा, शिथिलों कर्षकु(न्कु)द्विली(ल्गां) विचक्षणः ॥ ४७॥ न मन्येत(ता)विलाणं यः कर्कशो वदने हयः । सूत्रिका निक्षिपेदास्ये तस्यां वल्गां कृषदृशम् ॥ ४८॥ अविलाणं गतां वलगी कत्सूत्रिकया सह । तथापि चेन्न मन्येत कृषेन्मस्तकपट्टिकाम् ।। ४९ ॥ उन्नामयति यः शीर्ष वारं वारं तुरङ्गमः। वलौ(ल्गा)माकृष्य तं वाहं पुलया वाहयेसुधीः ॥ ७५० ॥ ऊर्ध्वं यो लालिकां धत्ते मोक्षाकर्षणतत्परः। धारॉय(यां) तं तुरीयायां तुरङ्ग वाहयेजवात् ॥ ५१ ॥ एवं कृते च मुश्वेच्च लालिका घोटको भयात । कविकावर्तिकापार्वे कीलकैस्तां प्रकीलयेत् ॥ ५२ ॥ उद्घाटयति यो वकं घोटको लघुहस्तकः । तं पुलायां नियुञ्जीत वाजिवाहविशारदः ॥ ५३ ॥ निष्कासयति यो जिह्वां वारं वारं तुरङ्गमः । लालिकॉपार्श्वतस्तस्य कारयेत्तीक्ष्णकण्टकान् ॥ ५४॥ योऽधस्तात् कुरुते शीर्ष तस्योरस्त्राणपट्टिकाम् ।
विधाय शिथिलामूर्ध्वं वल्गये(यो)नमयेच्छिरः ॥५५॥ १D ह्यं । २ D कि । ३ A मच्च । ४ A लां । ५ A शे च्छनैः । ६ A ला। ७ D क्ल्गामपाक रोत्यर्थ यो वाजी, A अपां करोति । ८ A चा । ९ A लाकर्षतु । १० D ल्गं । ११ A शे। १२ A बालां बलां । १३ D वल्ग A बल । १४ D यन् । १५ A धीः । १६ A g D _पोलायि । १७ D धारया तं त्वरायुक्तं वाहयेत्तुरगं जवात् । १८ A कांपा । १९ A वेबलये। .
।
Aho ! Shrutgyanam