________________
विंशतिः ४ ]
मानसोल्लासः ।
पाष्णिसङ्घट्टनेगी: कशाघातैः सुनिष्ठरैः ।
आराखाञ्चनकैर्गच्छन् अश्वो मैंहः प्रकीर्तितः ॥ ३२ ॥
धैन्वन्तरशतं गत्वा पुनरागच्छति द्रुतम् । मात्रा षोडशकेनाश्वो भवेदुत्तमवेगवान् ॥ ३३ ॥
चतुर्विंशतिमात्राभिर्मध्यवेगस्तुरङ्गमः । द्वात्रिंशता तु मात्राभिहन वेगस्तुरङ्गमः ॥ ३४ ॥ वितस्तिसप्तैकोत्सेधः खुरान्तात्की कसावधिः । परिणाहे तथा दैर्घ्य दश सार्धा वितस्तयः || ३५ ॥ वक्रपुण्ड्राः छिन्नपुण्ड्राः कृष्णो (ष्णी)ष्ठपुटतालुकाः । लग्नोथा दीर्घकर्णा ह्रस्वगण्डोत्तरो (रौ )ष्टकाः || ३६ ॥
करालतीक्ष्णदंष्ट्राश्च गृध्रकाकविलोचनाः । स्कन्धे बहुवलीका तथा हीनस्वरान्वितः ॥ ३७ ॥ वक्रमे। चित्रकर्णा लम्बमुकास्तुरङ्गमाः । घनकुञ्चितवालाञ्च विज्ञेयास्ते हि सू (शू) कलाः ॥ ३८ ॥ एवंविधस्वरूपा ये दुष्टचित्ता भवन्ति ते । दन्तैः खादन्ति निघ्नन्ति पादैरभ्याशमागतम् ॥ ३९ ॥ पश्चाद्भागेन चोत्प्लुत्य पातयन्ति च सादिनम् । पूर्वपादौ समुत्क्षिप्य पतन्ति सह सादिना ॥ ७४० ॥ वेला (लगा। )मकृष्य गच्छन्ति सङ्कटेषु विशन्ति च । सङ्ग(ङ्घ)माश्रित्य तिष्ठन्ति न यान्त्यपि च ताडिताः ॥ ४१ ॥ कुलालचक्रवत्तिर्यग्व(ग्न)मन्ति च लुठन्ति च । एतैर्दोषैः समायुक्ता ज्ञेयास्ते दुष्टघोटकाः ॥ ४२ ॥
दुष्टानां दमैनं वक्ष्ये घोटकानां यथोचितम् । -उपायैर्विविधैर्यन्त्रैः (स्नैः)शिक्षां गृह्णन्ति ते यथा ॥ ४३ ॥
-२१७
१ A ६ । २ A र्घाः । ३D श्वरंहः । ४ D तम् । ५ A धावन्शरशतं । ६ Aपू, यू । ७ Dरी। ८ A ड्रा। ९ A ड्रा । १० A ह्न । ११ A तः । १२ D स्तुरङ्गमाः । १३ D तान् । १४ D ब १५ D दा । १६ A श्री । १७ A लक्षणं । १८ A त ।
२८
Aho! Shrutgyanam