________________
३१०
मानसोल्लासः ।
दन्तवेष्टतले घातस्तलघातः स कथ्यते ।
अधस्ताद्दन्तघातः स्यात्तस्माच्च तघातनम् ॥ ४८ ॥
वदनं तिर्यगुन्नम्य प्रहारस्त्वजघातनम् । प्र (अ)जाघाते तु वदनाति (नन्ति ) गुन्नम्य घातयेत् ॥ ४९ ॥
प्रतिमाने प्रतिमानं रदनं दन्तवेष्टयोः ।
विधाय लोडनं यत्तु दन्तघातः स उच्यते ।। ६५० ||
शिरस्तिर्यक् समाकृष्य दन्तेनैकेन हन्ति यत् । प्रतीद्वी (तिद्वि) पप्रती (ति) पानं सूचीघातः स उच्यते ॥ ५१ ॥
दन्ताभ्यां दन्तघातेन शकलानि पतन्ति यत् । ताडकाघात इत्येर्षं कथितो घातकोविदैः || ५२ || लीलावेल (लां) समारुह्य गात्राभ्यामतिकोपनः । हन्ति यत्सिंहवन्नागं स घातः सन्धितो मतः ॥ ५३ ॥
अपेत्य गात्रं सङ्कोच्य पश्चादुत्पत्य मेषवत् । हन्ति दन्ती प्रतीभं यत् स निर्घातः प्रकीर्तितः ॥ ५४ ॥
तथा कार्यो द्विप यत्नाद्यथा न समपार्श्वकौ । भवेतां मतमातङ्गौ न स्यात्तिर्यग् यथासु (मु) खैम् ॥ ५५ ॥
गर्जे (जं) सम्मुखमान (ना) य्य स्वगजाल्लो (जलो ) ठयेत्ततः । पश्चात् (स.) ते प्रतिगजे स्वगजं वात्र (चाप) कर्षयेत् ॥ ५६ ॥
गजाध्यक्ष महामात्रै परिकीर्यनिषादिनीम् । वादिनां विं(वी)रसुडस्य धावतां हयसादिनाम् ।। ५७ ।।
वासांसि काञ्चनं भूरि स्वर्णभूषणकान्यपि । प(पा)रितोष (षि)कदानेन कुर्यान्मुदितमानसान् ॥ ५८ ॥
कदाचित्स्वयमारोहेद्विधेयभटलक्षणे ( णम्) । विनोदार्थं महीपालो जननेत्रोत्सवाय च ॥ ५९ ॥
१ Aघ । २ A लघातम् । ३ A र जघा । ४D वथा । ५A धाइ । D सङ्कोचं । ९ D यौं । १० D पौ । ११A स्य । १२ A या । ३ Aष । न्मृ । १६ D क्षं । १७D । १८ D कृत्वा । १९ D नं । २० A चि ।
[ अध्यायः ३
Aho! Shrutgyanam
६Dषः । ७D डी।
१४D त । १५ D