________________
विंशतिः ४]
मानसोल्लासः। अश्वसादिभिराक्रान्तस्त्यक्त्वा तं परिकारकम् । अश्वान्नभिद्रवन्नागः सर्वेषां भयकारकः ॥ ३६॥ निहत्यावं ततः सर्वान् प्रेक्षकान् समुपाद्रवन् । सम्प्राप्य च ततः पादैः कांश्चित्सम्परिपेषयेत् ॥ ३७ ॥ नखाघातैस्ततः कांश्चित्कांश्चिदन्तविभेदनैः । शुण्डाप्रहारणैः कांश्चित्कांश्चित्पाषाणपातनैः ।। ३८॥ वृक्षारूढांस्तथा कांश्चित्कौश्चिदन्ताभिहन(घात)नैः । गर्तप्रविष्टकान् कांश्चिच्छुण्डयोक्षिप्य मारयेत् ॥ ३९ ॥ संहारभैरवप्रख्यो मृत्युर्मातङ्गविग्रहः । रैथानश्वानरानुष्ट्रान् मारयेदवितन्द्रितः ॥ ६४० ॥ एकतः करिणीयूथमन्यतो हयवृन्दकम् । नराणां युगलं तस्मिन् सङ्गतं नैव दृश्यते ॥४१॥ निनन्तुकं तदाँ जातं वाह्यालीभूमिमण्डलम् । कथञ्चिन्नीयते कृच्छ्रात्सादिभिस्तोत्रपाणिभिः ॥ ४२ ॥ प्रवर्तयेत्ततो युद्धं गजानामनुरूपतः । कायेनं घातनैः शक्त्यां वयसा सत्त्वजातितः ॥ ४३ ॥ निष्टम्भर्वत्क(वान्क)मठवैद्वारकवादिकोलवत् । कर्मबन्धपरित्यक्तो भीमवच्च बलाम्बितः ॥ ४४ ॥ चतुर्दशरदाघातैः परां परिणतिं गतः। युद्धकर्मप्रविष्टोऽयमजेयः प्रतिकुञ्जरैः॥ ४५ ॥ तिर्यगुन्नतघातो यः परिलेखः स उच्यते । तल्लेखं तु विजानीयादूर्ध्वघातं तु दण्डवत् ॥ ४६ ॥ स्वे(खे) दन्तद्वितयान्तस्थं वदनं प्रतिदन्तिनः ।
कृत्वा यः(यत्)पीडनं तस्य स घाँतः कतरी मतः॥४७॥ . १ D तत्क्रान्त । २ D पेषणैः । ३ D दन्ताभिहननस्तरोः । ४ D याकृष्य । ५A भेरव । ६
-
अश्वरत्नमष्टरत्नं । ७D था। ८ A तद्या। ९A ल्या । १. A वा । ११ A द्वा। १२ A ग्धा । १३ A द्याते परि । १४ A तु । १५ A वदनन्तिनः । १६ A द्या । १७ A रि।
Aho! Shrutgyanam