________________
२०२
मानसोल्लासः।
[अध्यायः३
nown wwin-..
पौरस्त्यस्य पदाङ्कास्य पाश्चात्यो मध्यमो यदि । जवेन मध्यमो ज्ञेयो दन्ती गतिविशारदैः ॥ ५३ ।। अष्टधन्वा(न्व)न्तरगतमशीत्या परिकारकम् । यो हन्ति दन्ती स ज्ञेयो मध्यमो जववेदिभिः ॥ ५४ ॥ पूर्वस्य व(वा)रणाङ्करस्य भवेदर्थात्कु(क्तुि)पश्चिमः । स कनिष्ठजवो ज्ञेयो वारणो वारणावरः ॥ ५५ ॥ पञ्चधन्वन्तरगतं शतधन्वा(न्व)न्तराधि । परिकारं निहन्याँद्यः सदा हीनजवो गजः ॥ ५६ ॥ भूमित्रये भूद्वये च प्रथमायीं तथा भुवि । वेगयुक्ता गजाः सत्वश्रेष्ठमध्याधमाः मात् ।। ५७ ॥ आलाय स्थापयेद्बाह्यं (ह्ये) तीव्रकोपपराङ्मुखम् । पात्यतोरणाभ्यणे मद(न्द)कोपं तु सम्मुखम् ॥ ५८ ॥ यावन्ती(ती)भुवमाघातो या सङ्ख्या हस्तकर्षणो(णी)। तथाधिक्याज्जयोऽन्यस्य हीने हीनः समे समः ॥ ५९ ॥ गजेन मत्सरी धावन् प्रविश्य जघनान्तिकम् ! तर्जयेनि हस्तेन युध्यमानः प्रधावति ।। ५६० ॥ भूमिद्वये तृतीयायां त्यक्ता गच्छति यो द्विम् । स जयी परिकारः स्याद्वारणस्तु पराजयी ॥६१॥ तुम्बिकां वा परित्यज्य वीथिं हित्वाऽन्यतो व्रजेत् । सर्पवद्वापि यः सर्प()तो वा सम्पराजितः ॥ ६२ ॥ परार्थ धावमानस्तु जयी चेर्द्धनमाप्नुयात् । पराजये धनं नास्ति कुञ्जरेण हतो हतः ॥ ६३ ॥
१ A स्त । २ D पान्त्यिो । ३ D वारणो वारणोत्तमः 1 x These four lines are omitted in D५ A न्वा । ६ D धिपः । ७ A पा । ८ Dन्तं । ९D वन्त्यि । १० D र्षणा । ११ D जने । १२ D रोयावत् । १३ F द्धस्ति । १४ D पः। १५ D यम् । १६ D कुंचितांकां वा । १७ A F न्त्यतो । १८ A F याः । १९ D वृत्तो। २० A द्धृत ।
Aho ! Shrutgyanam