________________
[ अध्यायः३
मानसोल्लासः। न यातव्यं न यातव्य कौतुकाद्दर्शनोत्सुकैः । विषमा मत्तमातङ्गा मारयन्ति कृतान्तवत् ॥ २९ ॥ अन्यां च घोषणां कुर्याद्यः कश्चित्पादवेगवान् । धनलुब्धो द्विपस्याग्रे स धावतु स धावतु ॥ ५३० ॥ ततो भुक्त्युत्तरं राजा प्रसाधनपरो भवेत् । कान्तानां च कुमाराणां भूषार्थ वस्त्रभूषणम् ॥ ३१ ॥ प्रस्थापयेद्यथायोग्यं सामन्तामात्यमन्त्रिणाम् । आह्वाँय्य करिणो वाहान् स्वयं सम्भृतमण्डनः ॥ ३२ ॥ अलङ्कृतास्तथा राज्ञीस्तथान्या भोगयोषितः । आरोहयेत्समायाताः करिणीः स्वर्णपुष्पकाः ॥ ३३ ॥ मुक्ताँजालसमाकीर्णा पुष्पिकाकिङ्किणीयुताम् । पार्श्वघण्टाद्वयोपेतां सिन्दूरारुणमस्तकाम् ॥ ३४ ॥ चामरालङ्कृतश्रोत्रा वृत्तनक्षत्रमालिकाम् । ततः स्वयं समारोहेत् करिणी मृदुचारिणीम् ॥ ३५ ।। पश्चिमाशोन्मुखे सूर्ये किश्चिद्विगलितातपे । शनैः शनैर्वजन् गच्छेदिन्द्रभागें महीपतिः ॥ ३६॥ ततः सम्प्राप्य वाह्यालीमुपवेश्य करेणुकाः । उत्तारयेत्ततः कान्ताः पुरस्ताच्च प्रवेशयेत् ।। ३७ ॥ कुमारमण्डलाधीशसामन्तामात्यमान्यकान् । सेवकान्विविधानन्यानालोकेन प्रवेशयेत् ॥ ३८ ॥ ततः करेणोरुत्तीर्णः सुखासनमधिष्ठितः । विशेदवहितो राजा परिघासेतुमार्गतः ॥ ३९ ॥ निःश्रेण्याथ समारुह्य लीलयालोकमन्दिरम् । सिंहासनमथारोहेत्कान्ताभिः परिवारितः ॥ ५४० ॥
१ A व्यां। २ A F क्तो। ३ A मान्य F न्मान्य । ४ D हूय । ५ D ज्ञात। ६ A यन्स । ७F ताल A तामाला ८ A F गो। ९ A लाल ।
Aho ! Shrutgyanam