SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १९८ मानसोल्लासः । ढक्का (क)या जयघण्टाभिर्वादयेति च निर्दिशेत् । रजन्याः प्रथमे यामे वीरसूडस्य वाह ( द ) ने || ५ || समन्ताद्गजमावेष्ट्य तिष्ठेयुः परिचारकाः । सिंहनादींश्च ते कुर्युर्भटानां रोमहर्षणान् ॥ ६ ॥ तेषां वन्समाकर्ण्य समाहूय महीपतिः । पट्टनि पट्टिकाश्चैव घनं श्वेतं दुकूलकम् || ७ || शृङ्गारार्थं नृपो दद्यात्तेषां तेषं पृथक् पृथक् । मण्डनार्थं मदेभानां तैलं सिन्दूरमेव च ॥ ८ ॥ कौशुम्भं वीरकक्षार्थी कोपायोद्दीपपिण्डकान् । निद्रारम्भे च निद्रार्थी निद्रान्ते मद (भद्र ) दन्तिनाम् ॥ ९ ॥ मृगाणां शयनान्ते च निद्रार्थे मद (न्द ) दन्तिनाम् । उद्दीपनं ततः पिण्डान् प्रागुपात्तान् पृथक् पृथक् ॥ ५१० ॥ प्रकृत्याद्यनुरोधेन महामात्रैः प्रदापयेत् । स्थापयेदातपे मन्दान् भद्रान्छायातपे गजान् ॥ ११ ॥ मृगांछायासु बनीयान्महामात्री विचक्षणः । विनोददिवसे तेषामन्नपानं निवारयेत् ॥ १२ ॥ तैलेन जघनं लेप्यं सिन्दूरेण च मस्तकम् । वातकुम्भस्य मध्यं (ध्ये ) तु कुर्यात्तिकमुत्तमम् ॥ १३ ॥ अलङ्कृतांस्तथा नागान् वाद्याल्यै भ्यास (श ) देशतः । आलानेषु च बध्नीयद् दूरतस्तु परस्परम् || १४ || शतधन्वान्तरायामां विस्तारे षष्टिसम्मिताम् । शङ्खगर्तपदीनां कण्टकादिविवजिताम् ॥ १५ ॥ अपांसुलां समां लक्ष्णां पूर्वभागोन्नतीं मनाक् । भुवं कुम्भानृतां कुर्याद्वैयें द्वारद्वयाङ्किताम् ॥ १६ ॥ Aho! Shrutgyanam [ अध्यायः ३ १ A दा । २ D टा आरोमहर्षणाः । ३D वं स । ४ D यद्दन्ति । ५A न । ६ A दद्यात् । ७ Dम्भी । ८ A Fर्थे । ९ Aत्र । १० A णाः । ११D विचार । १२ D च । १३ A ल्प | १४ AF या दू । १५ Aम्म । १६ A ता । १७ A र्घ्य ।
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy