________________
विंशतिः४]
मानसोल्लासः।
१९७
दानप्रवाहौ' मिलितौ नेत्रयोर्दूषितामया(याः)। मेघवद्गर्जितं यस्य पूर्वलक्षणलक्षितः ॥ ९३ ॥ अधोऽर्नुबन्धिनी बाह्या तृतीया परिकीर्तिता । बहुगन्धिमदस्रावी समदक्षा(कक्षो) घनश्रिता(या)॥ ९४ ॥ हर्षकोऽप्यधिको यत्र विना(नो)दायोधने क्षमः । सर्वसत्वजिघांसुः स्यादारूढस्य वशानुगः॥ ९५॥ राजवाह्यो गजो यत्र सा भवेद्गन्धचारिणी । सदा कलुषितस्वान्तो ग्रासद्वेषी जिघांसनः ॥ ९६ ॥ कर्णयोस्तनयोरक्ष्णोः कटयोस्तालुपुष्करे । रोमहर्षेषु कोशेषु स्रवत्यष्टासु सर्वदा ॥ ९७ ॥ आरोहस्रवसो(त्श्रवसी) यस्यामवस्था क्रोधनी तु सा । रात्रौ भ्राम्यति संरब्धः स्तम्भं नाश्रयते रुषा॥ ९८ ॥ निद्रां बुभुक्षा नो वेत्ति नेत्रकर्णावधि श्रयेत् । अधो मर्दै(:)प्रवाहेन(ण) भवेत्सो वॉलितापरः ॥ ९९ ॥ अतिप्रवाहवापाभ्यां निर्मासश्चास्थिभूषणः । प्रणिधित्रितयो(या)लम्बी प्रतिबिम्ब हिनस्ति च ॥ ५००॥ एवं निरङ्कुशो यस्यामवस्था सातिवर्तिनी । न पश्यति न जानाति न शृणोति न तिष्ठति ॥ १ ॥ सम्भिन्नमदमर्यादो यस्यां क्षौण्यौ(क्षोण्यु)ग्रगन्धवान् । षष्ठयां निवर्तयेन्नागं सप्तमी नैव लङ्घयेत् ॥ २॥ अन्त्यधारा(तु)क्षयादेही क्षिप्रमेव हि नश्यति । एवं मदयुतान्नागान् विनोदाय प्रकल्पयेत् ॥३॥ गजाध्यक्षं समाहूय दीपनायादिशेन्नृपः । वीरसूडाभिधं वाद्यं मृदङ्गमिहर्षणम् ॥ ४ ॥
१ A F दौ । २ D तु । ३ A द्र। ४ A F ह्यां। '५ D वा। ६ A F षा। ७ A त्पृष्ठसु । 4 D न्द । ९ A व । १० A । ११ D म्बाः । १२ A न्य । १३ D क्षपदा । १४ A Fध्वनि ।
Aho! Shrutgyanam.