________________
१९४
मानसोल्लासः।
[ अध्यायः३
चम्पकं च समरेतैश्चूर्णितैर्दधिमिश्रितैः । पिण्डोऽयं मददृद्धौ स्यादिक्षुक्षीरघृतानि च ॥ ५७ ॥ केतकीशिग्रुसुरसावेल्लतू(न्त)रमुशीरकम् । सिद्धका(को)यूषि(थि)का रम्भा कबन्धो मुस्तकं च तैः ॥ ५८ ॥ चूर्णितैश्च समैः श्लक्ष्णैर्मधुतैलसमन्वितैः । दत्तैः प्रवर्तते गन्धः सिन्धुराणां मदाम्भसि ॥ ५९॥ पारिजातकपुष्पाणि किंशुक किणिर्ह (ही)गुडः । हरीतकी हस्तिकर्णी मधुना मेंधु(द)शौक्ल्यकृत् ॥ ४६० ॥ शिलाजाज(च) तक्रेण शालिपिष्टमजापयः। यशः(यासः) काञ्ची च शौक्ल्यस्य करणं करिणां मदे ॥ ६१ ॥ अञ्जनस्य तरोर्मूलं नारीरसपरिप्लुतम् । कुटजेन समायुक्तं नीलवर्णकरं मदे ॥ ६२ ॥ तालकद्विगुणा दावी रक्तवर्णकरी मदे । हरिद्रा मधुसंयुक्ता पीतवर्णा महामदे ॥ ६३ ॥ शयनावसरे दत्ता ग्रीसमध्ये मधुप्लुता । श्याम वर्ण करोत्याशु करिणां मदवारिणः ॥ ६४ ॥ धात्रीफलानि नोली च मधुकं कृष्णवर्णव(क)त् । दूर्वा च मधुना दत्ता हरितं वर्णमावहेत् ।। ६५ ॥ बृहतीफलमूलानि शुण्ठी सैन्धवसंयुता। मूत्रपञ्चकृते (तो) कोशे लेपोऽयं कोपदीपनः ॥६६॥ कोष्टे(कुष्ठं)वा दारुरजनी तंगेरं तैलसंयुतम् । पायुलेपप्रयोगेण करिणां कोपवर्धनम् ॥६७ ॥ पिप्पली मरिचं शुण्ठी मर्कटीफलमेव च । तैलेन कटलेपोऽयं करिणः कोपयेभृशम् ॥ ६८ ॥
१ A शा। २ Dन्धा । ३ A न्धू । ४ D हं । ५ D सर्वरोगहृत् । ६ A तुत F तुत । GD क्त्य । ८ D द । ९ A त्वा । १० D F कासं । ११ A ती । १२ A रङ्गम् । १३ D नः । ।
Aho! Shrutgyanam