________________
विंशतिः 8 ]
मानसोल्लासः ।
राजिका पीलुमूलं च फणिजं पिप्पली कणा । नागरं बीजपूरेण पिण्डोऽयं कोपदीपनः ॥ ६९ ॥ कोपदीपनयोगास्तु कथिता ये कटादिषु । पूर्वेद्युस्ते विधातव्या धावेच्चाहवकर्मणि || ४७० || बृंहणैः बृंह (हि) तानां च सप्त शोभा भवन्ति हि । वक्ष्यामि लक्षणं तासां क्रमशो नामसंयुतम् ॥ ७१ ॥ करं कर्णौ च पुच्छं च तुच्छं चालयति द्विपः । सृक्कणी तालु जिह्वा च स्तनयुग्मं विलोचने ॥ ७२ ॥ ईषद्व्यक्तिं समायति सोञ्जनं ( सौजन्यं) वर्धते क्रमात् । सुच्छाया रक्तवृद्धिश्व सञ्जातरुधिरा मता ॥ ७३ ॥ प्रतिमाने च कण्डे च मणिबन्धे च वक्षसि । कक्षयोर्मासवृद्धिश्चेत्प्रतिच्छन्नेति सा मता ॥ ७४ ॥ सर्वसन्धिषु गात्रेषु वदने पक्षयोर्द्वयोः । पीनता वलिनाशश्च यत्रासौ पक्षलेपिनी ॥ ७५ ॥ कक्षयोः कन्द (ध) रोदेशे दन्तस्योभयपार्श्वयोः । उच्छ्रनता भवेद्यत्र धातुसाम्यं समता ॥ ७६ ॥ वरिष्ठा ( ) दियं शोभा चतुर्थी करिणां सदा । युद्धेऽध्वनि विनोदे च समकक्षा प्रशस्यते ॥ ७७ ॥ वंश (शो) स्य सम्म (म)तां याति त्रिकं पक्षो यथा ( दा ) गजे । निद्रालुर्मन्दगामी च दीर्घोच्छसस्तथालसः ॥ ७८ ॥
पञ्चमा (मी) संमकल्पेयं शोभा शोभाकरी भृशम् ।
१०
गा(ग) तौ च ल (ला)ति मांसानि षष्ठी सौं व्यतिकीर्णिका ॥ ७९ ॥
निमग्नः पृष्ठवंश (शो )स्य कदल्युत्तानपत्रवत् ।
यत्र सा द्रोणिका नाम शोभेयं सप्तमी मता ।। ४८० ॥
१९५
१ A य । २ D साथ । ३ Dज । ४ D च्छि । ५AF ना । ६ D कर्म । ७ D दि त्रयं । <These two lines are omitted in D1 ९A सकल्पेयं । १०D गतिं । ११ Aस्या | १२D कर्णिका ।
Aho! Shrutgyanam