SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४ मानसोल्लासः। भूशर्कराऽग्निमन्थः शफ(म्ब)री च शतावरी । पूतिकः कर्णिकारश्च व्यस्तारान्तै(स्तै)लमम्बुना ॥ ४५ ॥ भल्लातमूलमूर्वा च कदली च महाँगुणः(हा)। केतकी च कुमारी च विदारी रक्तसौरिका ॥ ४६ ॥ एतैः समैः कृतचूर्णो दधिक्षीरघृतान्वितः । दत्तः प्रतिभय पिण्डो गजानां मुखवर्धनः ॥ ४७ ॥ कृष्णा घोला(ण्टा)वता(बला)गुञ्जा सुवहा गोक्षुरः सहाँ । शताव्हा मुंशली वेलुल्लं)प्रती(ची)वलविदारिका ॥ ४८ ॥ भूशर्करा शाल्मली च श्लक्ष्णाचूर्णीकृताः समाः । दन्ना पिण्डीकृता दत्ताः करीणां कटवर्धन:(नाः) ॥ ४९ ॥ एलाप्रियङ्गुकुटजहरितालं मनःशिला । त्रिमैतत्कृ(यामा कृष्णधान्या(ना)श्च रामठं सर्पकञ्चुकः ॥४५० ॥ आखुविद्वेषि(ष्य)हिंस्राश्च मुस्ताचित्रकसैन्धवाः । वीना(रा) रसोनो धत्तूरस्त्रिवत्ता(ता) च विचूर्णिता ॥५१॥ एतैर्वस्तै(ति)स्तथा बस्तिः प्रलेपश्च कटे कृतः । प्रयुक्तोऽयं यथायोगं करीणां कटशोधकः ॥ ५२ ॥ पारापतशकृद्धिङ्गुचर्तिनी (तिवा)परिवर्तयेत् । यवमध्यप्रमाणा च मुहूर्तस्थितिमर्हति ॥ ५३ ॥ चित्रकश्च तथा दूर्वा घोण्टामूलमथापि वा । चूतश्च तैः कृतचूर्णो भेदनो मधुतैलयुक् ॥५४॥ गुडस्तैलं पु(सु)रा शू(शु)ण्ठी कृष्णामधुव(क)संयुतम् । षडङ्गमेतदातव्यं मदभेदैनवर्धनम् ॥ ५५ ॥ अशिघैरसोनाश्च कदम्बसमुदायकः । पद्माट(क्ष)सुरसाह्या(खा)श्च गुडूची च करजः ॥५६॥ १ D सुखावहा F सहागुवः । २ D णैः । ३ A यं। ४ D ती । ५ F दा । ६ A सु । ७ A श। A F कः । ९ A वा । १० A वति...। ११ D दवि । १२ A ग्र। १३ A वस्तु... । १४ D कम् ।. Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy