________________
मानसोल्लासः।
[अध्यायः ३ गुणाधिक्येन नामैषां वर्णाद्वा मुखलक्षणात् । मिश्रसङ्कीर्णजातीनां नामलक्षणमीदृशम् ॥ ३३ ॥ मिश्राणां मिश्रचारस्तु सङ्कीर्णानां तथाह्वयः । शुद्ध(द्ध) सङ्कीर्णमिश्राणां जातिभेद इतीरितः ॥ ३४ ॥ एतेषामुत्तमो भद्रो मन्दो मध्यमलक्षणः । मृगः कनिष्ठो मिश्राणां सङ्कीर्णानामयं क्रमः ॥ ३५ ॥ श्लेष्मपित्तानिला ख्याता धातूनामपि जातिवत् । शुद्धा मिश्राश्च सङ्कीणों भेदा ज्ञेया विचक्षणः ॥ ३६॥ सात्विकी कफतः पित्ताद्राजसी तामसी चलात् । प्रकृतिर्मिश्रसङ्कीर्णा विज्ञेया पूर्ववबुधैः ॥ ३७॥ मेधावी स्निग्धवर्णश्च दीप्ताग्निर्मितभोजनः । अन्वर्थवेदी दीर्घायुः कामुकः सात्विको गजः ॥ ३८ ॥ वेगवान् बहुभुक् शूरः प्रज्ञावाँश्चलमानसः। उत्तानवेदी दुष्टश्च राजसोऽयमनेकपः ॥ ३९ ॥ क्लेशेन कर्म गृह्णाति गृहीतं विस्मरत्यपि । प्रत्यर्थवेदी निद्रालुस्तामसो द्विरदः स्मृतः ॥ २४० ॥ बैल्लोच्चटा विदारी च गोक्षुरः शाल्मली वरी । वाजिगन्धा तु गोक्षीरो (गालीरी) गोजिह्वा भूमिशर्करा ॥ ११ ॥ हिंसा च कुटजं धात्री छिन्ना माषाश्च चूर्णिताः। क्षीरेण सहितः पिण्डो गजानां बृंहणो महत् ॥ ४२ ॥ बलागोक्षुरकुष्माण्डमाषधात्रीशतावरी । उच्चटाकुटजां (जा) चूर्ण सम(भ)ये पयसान्वितः (तम् ) ॥ ४३ ॥ परुषांकोल्लहिंस्राश्च लक्ष्मणा सिन्धुवल्लिका । चित्रकः सुरसा शिग्रः काश्मीरी गिरिकर्णिका ॥४४॥
। ) उट
१मिव । २ D यः। ३ D बालोचदा A बलोच्छदा । ४ A हिस्ता। ५ कुंजरं चूर्ण समये F उच्चटाकुटलां । ७ D पुरुषान् कोलहिंस्रांश्च । ८ A कं ।
Aho! Shrutgyanam