________________
१८४
मानसोल्लासः।
[ अध्यायः २ कार्यात्फलागमोपेतात्सन्धिनिर्वहणं भवेत् । इति प्रगदिताः पञ्च सन्धयः सन्धिकोविदः ॥ ३७ ॥ गुणैः श्लाघ्यैः समायुक्तः ख्यातवंशश्च नाटकैः (के)। . धीरोदात्तः प्रतापी चे काव्ये वा नायको नृपः ॥ ३८ ।। पुरावृत्तानुकर्तव्या प्रशस्ता नाटके कथा । पश्चाद्या दशपर्यन्तास्तस्मिन्ननः प्रकीर्तिताः ॥ ३९ । एको रसोऽत्र मुख्यः स्याच्छृङ्गारो वीर एव वा । एवमन्ये रसाः सर्वे कुर्यान्निर्वहे (ह) णेऽद्रुतम् ॥ १४०॥ देवद्विजनरेन्द्राणां लिङ्गिनां संस्कृतं वचः । भवेद्वाक्यं महादेव्या मन्त्रिजाव(वे)श्ययोः कचित् ॥ ४१ ॥ . स्त्रीणां विदूषकस्यापि शूद्राणां प्राकृतं वचः । म्लेच्छान्त्यजपिशाचादे : पैशाचं वापि मागधम् ॥ ४२ ॥ कार्य(:)प्रकरणे नेताऽमात्यो विप्रोऽथवा वणिक् । उत्प्रेक्ष्यं स तथा कुर्याच्छेषं नाटकलक्षणम् ॥ ४३ ॥ यत्र वक्ता भवेदेकः स्वरूप(स्य)वृत्तं परस्य वा । निपुणः पण्डितो धूर्त एकाङ्कः स तु भाणकः ॥ ४४ ॥ देवासुरकथाबद्धस्यङ्को द्वादशनायकः । एवं समवकारः स्याच्छेषं नाटकवद्भवेत् ॥ ४५ ॥ ईहामंगस्त्वयं प्रोक्तो दिव्यप्रोद्धतनायकः । दिव्यस्त्रीहेतुसङ्ग्रामस्त्रीरोपकथनात्मकः ॥ ४६ ॥ शृङ्गारहास्यरहितै रसैः सर्वैः समन्वितः । प्राप्तोऽयमुच्यते यत्र धीरोदात्तश्च नायकः ॥ ४७ ॥ मनुष्यनायकः ख्यातः स्वल्पस्त्रीजनसंयुतः। नियुद्धयुद्धसङ्घस्तर्जनेन च संयुतः॥४८॥
१ A वी । २ A ती । ३ A ब । ४ D या । ५ D णो । ६ A दैः । ७ F चा। ८ D क्ष्यः । ९D पयस्य । १० D न्मृ । ११ A तैः।
Aho! Shrutgyanam