________________
विंशतिः ४]
मानसोल्लासः। एकाङ्कः स्त्रीविहीनो वा बहुभिः पुरुषैर्युतः । व्यायोगोऽयं समाख्यातो नाट्यलक्षणकोविदैः॥ ४९ ॥ रख्याताख्यातसमायुक्तः स्त्रीविलास(प)समन्वितः। नृनायको निर्वृत्ताजिः करुणोऽत्ररसो मतः ॥ १५० ॥ भारतीयत्तिबहुला(लो) नान्या(ना)चाकुलवे(चे)ष्टितः । उत्सृष्टिकाई कथितो नाद्य(व्य)तत्त्वविचक्षणैः ॥५१॥ मुनिभिब्राह्मणैः क(दु)टनरैः प्राकृतसंस्कृतैः । वचोभिः क्रियते हास्यं शुद्धं प्रहसनं हि तत् ॥ ५२ ।। वेश्या नपुंसकैश्वेटो विटो धूर्तश्च बन्धकी । वेषचेष्टोक्तिविकटा बहुदम्भसमन्विता ॥ ५३ ।। नानारूपाणि यत्र स्युर्वीथ्यङ्गानि त्रयोदश । सङ्कीर्ण(ण)नाम तत्प्रोक्तमेतत्प्रहसनं बुधैः ॥ ५४॥ एकपात्रा द्विपात्रा वा रसैः सर्वैः समन्विता। वीथ्यङ्गयुक्ता चैकाङ्का वीथिका नाम रूपकम् ॥ ५५॥ सूक्ष्मार्थस्य पदैस्यान्यपदेनार्थप्रकाशनम् । अङ्गमुढे(द्धा)त्यकं नाम वीथ्यङ्गं प्रथमं बुधैः ।। ५६ ॥ यत्रान्यस्य समादेशात् कार्यमन्यत्प्रसाध्यते । तच्चावलगितं नाम विज्ञेयं नाट्यवेदिभिः ॥ ५७ ।। प्रस्तुतार्थे तु कस्मिंश्चिच्छुभे वाऽप्यथवाऽशुभे । कौशलादुच्यतेऽन्योऽर्थस्तदवस्पन्दितं मतम् ॥ ५८ ॥ उपहासेन संयुक्ता नीलिका स्यात्प्रहेलिका। असत्प्रलापः स ज्ञेयो मूर्खेषु बुधभाषितम् ॥ ५९ ॥ एकद्वित्रिपँवचना केली कथ्यते बुधैः । असद्भूतं मिथ(:)स्तोत्रं प्रपश्चो हास्यकृन्मतः ॥ १६०॥
१ A ताघ । २ A ता। ३ A सी। ४ A नृ। ५ Dता। ६ D कः। ७ A ब्र। ८A कंचे । SA का। १. A वे। ११ A स्यवी। १२ A दास्यान्य । १३ D रास्य। १४ A न्यान्य । १५A नि। १६ Dन । १७ A प्रति बचना । १८ D साक । २४
Aho ! Shrutgyanam