________________
विंशतिः ४]
मानसोल्लासः।
उच्छासोन्मेषसगै काण्डस्तबंकसन्धिभिः । आश्वासैर्वा तथाध्यायैः पद्धत्या च विराजितम् ॥ २५ ॥ एतैरनतिविस्तीर्णैभव्यवृत्तैः सुसन्धिभिः । रचितं रसभावान्यं काव्यं लक्षणसंयुतम् ॥ २६ ॥ वृत्तस(ग)न्धि तथा चूर्ण समस्तपदबन्धुरम् । त्रिःप्रकारमिदं गद्यं पूर्ववर्णनकैयुतम् ॥ २७ ॥ गद्यैः पद्यैः समायुक्तामेतद्वर्णनकैर्युताम् । चम्पुनाम्ना समाख्यातां शुश्रूषेत महीपतिः ॥ २८ ॥ रूपाणि नाटकादीनि दश वीक्षेत भूपतिः । तत्रादौ नाटके बीजं स्वल्पोद्दिष्टं तु कारणम् ॥ २९ ॥ अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् । कथामध्ये समुत्पन्नमासमाप्ते : पताकिकाँ ॥ १३० ॥ प्रादेशिकी स्यात्मकरी त्रिवर्गः कायमुच्यते । एता(:) प्रकृतयः पञ्च प्रोक्ता नाटकवेदिभिः ॥ ३१ ॥ पूर्वावस्थास्विहारम्भः साकल्पो (सङ्कल्पो)मानसः स्मृतः । प्रयत्नस्तु फलावाप्तापारोऽतित्वरायुतः ॥ ३२ ॥ अपायपातका(को)पायैः (१) प्राप्तिः सा (त्याशा) परिकीर्तिता । प्रत्यूहस्य प्रतीकारो नियताप्तिश्च निश्चिता ॥ ३३ ॥ परिपूर्णफलावाप्तिः फलागम इति स्मृतः । इत्यवस्थाः समाख्याताः पञ्च नाटकसंश्रयाः ॥ ३४॥ बीजंग्रारम्भयोगेन मुखसन्धिरुदाहृतः । बिन्दु यत्र (यत्न) समायोगे सन्धिः प्रतिमुखं मतम् ॥ ३५ ॥ पताकाप्त्याशयोर्योगे गर्भसन्धिरुदीरितः । प्रकरीनियताप्तिभ्यां विमर्शः सन्धिरिष्यते ।। ३६ ॥
A म्ब । २ A स । ३ D सर्व । ४ D द । ५ न्ना । ६ A D कः। ८ Aण: F गाः । SD तः । १० A ल्यो। ११ D पै: A ये। १२ F आयाययान्त । १३A यात। १४ A पैः। १५ ।
Aho! Shrutgyanam