________________
१८२
मानसोल्लासः।
[अध्यायः२
करशाखाग्रमादाय द्विषतां सङ्गतान्तरे । भूवाजिगजसम्पन्ना दत्ता लक्ष्मीस्त्वया नृप ॥ १३ ॥ अर्थस्याभीष्टभूतस्य यत्राशंसनमुच्यते । प्रशस्तवाचकैः शब्दैः साशीरित्यभिधीयते ॥ १४ ॥ लक्ष्मीलोचननीलाब्जविकासरजनीकरः ॥ सुभगङ्करणो भूयाधुष्माकं मधुसूदनः ॥ १५ ॥ अलक्रियाणां बव्हीनों द्वयोरपि निबन्धनम् । क्रियते यत्र तत्ख्यातं सङ्कीर्णमिति कोविदैः ॥१६॥ यदि सा मृगशावाक्षी पाणिपल्लवशालिनी । दैवादृष्टिपथं यात्तिया(दा) मोदेते मे मनः ॥ १७ ॥ उरस्याङ्क करे विभ्रत्कौस्तुभं श्रियमम्बुजम् । हरिवः श्रेयसे भूयालक्ष्मीवक्त्राब्जषट्पदः ॥ १८ ॥ गुणः प्रबन्धविषयः कवेर्भात (र्भाव)स्तु मानसः । भाविकं नाम तत्माहुः काव्यालङ्कारकोविदाः ॥ १९ ॥ सर्गबन्धो महाकाव्यं समीक्षेतास्य लक्षणम् । आशीर्वादो नमस्कारो वस्तूदेशोऽपि तन्मुखः ।। १२० ॥ पौराणिककथोद्भूतमितिहासकथाश्रितम् । स्वबुद्धयुत्प्रेक्षितं प्राविशिष्टपुरुषाश्रितम् ॥ २१ ॥ धर्मार्थकाममोक्षाणां कथनैर्यत्समन्वितम् । पुरसागरशैलर्तुसोमसूर्या (यों) दयैरपि ॥ २२ ॥ जलोद्यानमधुक्रीडासम्भोगोत्सववर्णनैः । विवाहैर्विप्रलम्भैश्च पुत्रजन्मोपवर्णनैः ॥ २३ ॥ द्यूतमन्त्रप्रयाणाजिनायकोत्कर्षकीर्तनः । एतैर्वर्णनकैर्युक्तं न्यूनाधिक्येन दुष्यति ॥ २४ ॥
१ A त । २ D ली । ३ A द्धी । ४ D ता । ५ A न । ६ D व। ७ A त्म । ८ F है। Dदयोऽपिच ।
Aho ! Shrutgyanam