________________
विंशतिः
मानसोल्लासः। ईषत्नवैः(श्लथैः)पदैर्युक्ती पुराणच्छायया युता । मधुरा सुकुमारा च पाञ्चाली रीतिरिष्यते ॥ १४ ॥ विषमं च समं चैव तथैवार्धसमं भवेत् । एवं त्रिविधमाख्यातं वृत्तं छन्दोविशारदः॥ १५॥ एकाक्षरात्समारभ्य यावत्पड्विंशतिं गताः । एकैकाक्षरसंवृद्धया पादाः स्युश्छन्दसां विदुः ॥ १६ ॥ ऊर्ध्वं ततः साँदिष्टाश्चण्ड(घ)ष्टयादिदण्डकाः । तच्छेषं कथिता गाथाः पादैः षड्भिस्त्रिभिस्तथा ॥ १७ ॥ तत्रोक्ता प्रथमात्युक्ता द्वितीया मध्यमा ततः । प्रतिष्ठा सुप्रतिष्ठा च गायत्र्युष्णिगनुष्टुभा(भः) ॥ १८ ॥ बृहती च तथापङ्किस्त्रिष्टुप् च जगती परा। तथातिजगती" शकर्यन्यों स्यादतिशकरी ॥ १९॥ अष्टिरत्यष्टिरुद्दिष्टा धृतिश्चातिधृतिः स्मृता । कृतिश्च प्रकृतिश्चैवमाकृतिर्विकृतिर्मता ॥ २२० ॥ सङ्घन्त्यभि(ति)कृती स्यातामुत्कृतिश्चरमा भवेत् । इति संज्ञाः समाख्याताश्छन्दसा पूर्वमूरिभिः ॥ २१ ॥ मकारख्रिगुरुज्ञेयो नकारस्त्रिलघुर्मतः । आदौ गुरुभकारः स्यात्सकारे गुरुरन्ततः ॥ २२ ॥ मध्ये गुरुजकारः स्याद्रकारो लघुमध्यकः । आदौ लघुर्यकारः स्यात्तकारोऽन्त्यलघुर्मतः ॥ २३ ॥ प्रस्तारो नष्टमुद्दिष्टमेकवादिलघु(ग)क्रिया। संख्या चैव तथा द्वाव(चैवाध्वयोगश्च)पत्ययाः षडुदाहृताः॥२४॥
१D लाधैः। २ A तै। ३ A ला। ४ D समता । ५A वितिं । ६ A श्च । ७A मुद्दि । ८. कवितार्गन्धाः । ९ A स्त्रिष्टुप । १० A च जग। ११ A ता । १२ A न्य । १३ F वृ। १४ A संस्क। १५ D रे A रं । १६ A को मध्यलघु ( F घुः) स्मृतः । १७ A र्घयकारे । १८A न्य।
Aho ! Shrutgyanam