________________
विंशतिः ४ ]
मानसोल्लासः ।
तर्जन्यावेष्टिताङ्गुष्ठ(ः) शेषाः पाणितले स्थिता ( : ) । वज्रमुष्टिरियं ख्याता दृढकर्मणि कोविदैः ॥ १२० ॥ पुङ्ङ्खस्योर्ध्वमधः स्याच्चेत्तर्जनी' मध्यमा स्थिताः (ता) । तथा पुमुखेऽष्टो मुष्टिस्त्रैयम्बैको मतः ॥ २१ ॥
3
तर्जनीमध्यमामध्ये यत्रं पुङ्खः प्रपीड्यते । अनामिकासमायोगान्मुष्टिः स्यादेकलव्यकः ।। २२ ॥ कैयौ द्वौ तिर्यक्कोदण्डमार्गणे ।
(a) एवं सप्तविधं मुष्टिं कुर्यान्नानाविधे र्व्यधे || २३ ||
आकृष्टसायकं मुष्टिं कर्णाग्रस्योर्ध्वमङ्गले । विन्यस्य दर्शयन्सो (येत्सो) ऽयं कैशिकं नीर्चवेधने ॥ २४ ॥
कर्णाग्रेचुम्बितं मुष्टिं कृत्वा सायकपीडनम् ।
सात्वतं दर्शयन्सो (येत्सोऽयं पूर्ववन्नी चलक्ष ( क्ष्य) के ।। २५ ।।
कर्णनाभिसमं मुष्टिं कृत्वा मार्गणगर्भितम् ।
वार्षगण्यं ( वत्सकर्ण) प्रयुञ्जीत सोऽयं लक्ष्ये समं (मे) नृपः ।। २६ ।।
अधस्तात्कर्णरन्ध्रस्य मुष्टिमेकाले स्थिरम् ।
विन्यस्य भरतं सोयं समे लक्ष्ये प्रदर्शयेत् ॥ २७ ॥
अपरे बाहुशिखरे मुष्टिं कृत्वा समार्गणम् ।
उच्चे दूरे तथा लक्ष्ये छन्दन्यायं ( स्कन्धन्यासं) प्रदर्शयेत् ॥ २८ ॥
उरः समं समं लक्ष्यं मनुष्योत्सेधमानतः । तदूर्ध्वमुञ्चं (चं) लक्ष्यं स्यात्तदधो नीचमुच्यते ॥ २९ ॥
शुष्कर्मशतं गव्यमहोरात्रं जले स्थितम् । षोडशाङ्गुलविस्तीर्ण दृढं बद्धं च रज्जुभिः ॥ १३० ॥
इदं चर्म दृढं प्रोक्तं गजचर्मसमं बुधैः । एवं विंशतिरस्य चर्माण्यष्टौ नरस्य तु ॥ ३१ ॥
१६५
१ D स्यार्ध । २ Aना । ३ A ष्टौ । ४ A न्त । ५A न्त्र । ६ D व । ७ध्व । ८A व
$ A प्रा । १० F व् । ११ A ङ्गलो । १२ A ष्येत्सो D व्येत्से । १३ A व । १४ A छ ।
Aho! Shrutgyanam