________________
१६४
मानसोल्लासः ।
आपीड्य भूमिं जानुभ्यामासनं जानुपीडनम् । अनुत्तानेऽथवोत्ताने शयने शयनासनम् ॥ ८ ॥ धृतचापस्य हस्तस्य तर्जनी प्रोन्नता यदि । तुङ्गौ मुष्टिः समाख्यातैः सत्युत्ताने शरासने ॥ ९ ॥ दक्षिणाग्रं यदा चापं तिर्यक् प्रणिहितं भवेत् । उन्नतायां कनिष्टायां मुष्टिः स्यादुपतुकः ।। ११० ॥ अङ्गुष्ठमुन्नतं कुर्यान्मुष्टौ तं(ष्टिः सः)परिमण्डले(लः) । गुलिकादिव्यचे ( धे) तस्य विनियोगं प्रदर्शयेत् ॥ ११ ॥ तर्जन्यङ्गुष्ठयोरग्रे अन्योन्यं परिचुम्बतः । मुष्टिः समधृत नाम स्थूले धनुषि दृश्यते ॥ १२ ॥
तलेनाक्रम्यते चापः दृढाकर्षणकर्मणि । मुष्टिस्तलाश्रयो नाम बलिनां सम्प्रदर्श्यते ॥ १३ ॥ अङ्गुल्यस्तु समाचापे यस्मिन्नङ्गष्ठपीडिताः ।
मुष्टिः स विज्ञेयो दृढघा प्रशस्यते || १४ || एवं प्रयोगभेदेन चापे मुष्टिं तु षडिधाम् । प्रयोजयेत्क्रियाकाले चापविद्याविशारदः ।। १५ ॥ अङ्गुष्ठपीडितं कुर्यात्तर्जनीनखरं तले ।
१५
अङ्गुलीत्रितयं स्थाप्यं मुष्टिः स्यात्सिंहकर्णिका (कः) ।। १६ ॥ सिंहकर्णिकमुष्टौ च तर्जनी चेत्प्रसारिता ।
पताको नाम मुष्टिः स्यान्नलिकास्थ (स्थू) लकाण्डके || १७ ॥ अङ्गुष्ठनखपृष्ठे च तर्जनीनखरो भवेत् ।
अधोवर्तिर्भ (तीं भवेन्मुष्टिः शेषाडुल्योऽत्र पूर्ववत् ॥ १८ ॥ तर्जन्यङ्गुष्ठयोर श्लिष्टे चेत्पूर्ववर्षुरा (रः) । मुचुाँ (टी) सूक्ष्मनाराचमुष्टिः प्रशस्यते ।। १९ ॥
[ अध्यायः १
१डित । २ ते ३ Aङ्गा । ४ Aष्टिः । ५A ता । ६D । ७D रु। SA मा । १० Aक । ११D च । १२A पाटि । १३ A स मुष्टि: । १४ A सम । १६ D परा । १७D चढ़ी । १८ D व्याध ।
Aho! Shrutgyanam
“ A तौ ।
१५D ल ।