________________
विंशतिः ४ ]
मानसोल्लासः ।
प्रसार्य दक्षिण बाहुमसिधेनुमधोमुखीम् । उरसि न्यस्तदण्डस्तु स्थानकं नूकमाचरेत् ॥ २४ ॥
क्षुरिकाग्रं समुन्नम्य नीचे तु मणिबन्धने । दण्डं चोरसि संस्थाप्य विनूकं स्थानमाश्रयेत् ॥ २५ वामे भागे सशस्त्रीकं करं सन्न्यस्य कम्पयन् । दण्डैवत्सन्न्यसेद्दण्डं लुलितं स्थानकं भजॆत् ।। २६ । क्षुरिका प्रसार्या दण्डं सडूनेच्य वक्षसि । नहयं स्थानकं कुर्याद्भूप(पः ) सौष्ठवसंयुतम् ॥ २७ ॥
असिधेनुमुरोदेशे कृत्वा दण्डं तर्दग्रतः ।
नट्टेकं नाम संस्थानं कुर्यात्स रञ्जर्यं स ( स ) ताम् || २८ ॥ जानुनोर्मध्यभागे तु शस्त्र्यंग्रेण स्पृशन्भुवम् । वामं प्रसार्य दोर्दण्डं स्थानं रोपितकं चरेत् ।। २९ ।। दकस्य शिरस्थाने" सवि (सासि ) धेनुं करं दधत् । वामदण्डं क्षिपन्नग्रे स्थानं पोत्ताङ्गुलं भजेत् ॥ ३० ॥ उत्क्षिप्य दक्षिण बाहुं सासिधेनुं मृगारिवत् । दण्डं नीचं तथा कृत्वा स्थानं व्याघ्रनखं श्रयेत् ॥ ३१ ॥
वामदण्डस्थलस्याधः कुर्वन्मूर्मि(वीं)सशस्त्रिक(का)म् । दक्षिणे च स्तने दण्डं भजेदर्घकपोलके ॥ ३२ ॥ वामं पुरः स्थितं पादं दक्षिणेन स्पृशेन्न । वामं पुनः क्षिपेदग्रे दक्षिणेन पुनः स्पृशेत् ॥ ३३ ॥ तथैवोपन्यसेत्पादं दक्षिणं चरणेन तु । गतागतैर्विनिर्गच्छन्पदे ग्राहं समाचरेत् ॥ ३४ ॥ पुरः स्थितेन पादेन पाश्चात्यं घट्टयेत्पुनः । तदेवाग्रे क्षिपन्गच्छन् पदप्राप्तिं गतिं भजेत् ।। ३५ ।।
१ Dरू । २A न्य । ३ A ण्डत्स । ४ A न्यं । ५A वेत् । ६Dम ९ D स्ना । १० A ल । ११ A नं। १२ D साचिधेनुकरं । १३ D र्यान्मू । १४ D
१६ D पश्चात्सं । १७ D पादं । १८ A प्तिग ।
Aho! Shrutgyanam
१५७
D सं । . D ये ।
| १५ D पा ।