________________
विंशतिः ३]
मानसोल्लासः ।
मृदुबाहुः कृशा मध्ये सुसंस्थान (ना) नितम्बिनी । रम्यजङ्घोरुयुगला मृदुपादतला वरा || ३ ||
गौराङ्गी दृढचित्ता च देवभक्ता पतिव्रता । ऋजुस्वभाव दान्ता च कोपना सुप्रसादिनी ॥ ४ ॥
स्वल्पाना च धर्मज्ञा ऋष्यंशकसमुद्भवा । ऋक्षवानरमार्जारदैत्यदानवरक्षसाम् ॥ ५ ॥
पिशाचखरशार्दूलमत्स्य सैरिभपोत्रिणाम् । सारमेयाऽखुनकुलरुरुकाकगवामपि ॥ ६ ॥
क्रोष्टुवृश्चिकहंसानां नक्रकुक्कुटयोरपि । अन्यासामपि जातीनामंशकोद्भव योषितः ॥ ७ ॥
रूपस्वभावगन्धाद्यैर्दूषिताः परिवर्जयेत् । क्षत्रियान्वयसम्भूता शीलाचारगुणान्विता ॥ ८ ॥
सुरूपा चानुकूला च तरुणी शुभलक्षणा । मृगी वा पद्मिनी वापि चित्रिणी वडवा तथा ॥ ९॥ देवायंशकसम्भूता राज्ञी कार्या महीभुजा । वैश्यशूद्रकुलोत्पन्नों रूपयौवनसंयुत ( : ) ।। १८१० ।।
गीतनृत्तकलादक्षा चि (श्चितज्ञाः प्रेमनिर्भराः । सम्भोग सुख साम्राज्य संवर्धनविचक्षणाः ॥ ११ ॥
अवरोधवधूः कान्ताः कुर्याद्भोगाय भूपतिः । रूपलावण्यसंयुक्ता युक्तास्तारुण्यसम्पदा ॥ १२ ॥ सविलासा विलासिन्यः कर्तव्याः पृथिवीभुजा । दिव्यरत्नविभूषाभिर्वस्त्रमाल्यादिलेपनैः ।। १३ ।।
यानासनगृहैर्भव्यैर्माननीया यथाक्रमम् | ईक्षणैर्नर्मभिर्गोष्टिचा हसितैः स्पर्शनैरपि ॥ १४ ॥
१५३
१ A दै । २ A वो। ३ A स । ४ D देवताद्यंश । ५ न्नां । ६ A तां । ७Aक्षां । ८ A
२०
Aho! Shrutgyanam