SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ११२ मानसोल्लासः। [ अध्यायः २० ईषद्वक्रोरुजङ्घा च स्फुटिताजितला मनाक् । चलचित्ता प्रिये लोला पुष्पमाल्यविलेपनों ।। ९१ ॥ प्रस्थापयन्ती ताम्बूलं स्वीयं प्रियतमं प्रति । अत्यन्तच्छविसंयुक्ता श्यामकर्ण(वर्णा) मनोरमा ॥ ९२ ॥ एवं रूपगुणोपेता किन्नरांशकसम्भवा । तन्वी गौरी लघुकुचा दीर्घनेत्रा कृशोदरी ॥ ९३ ॥ लघुश्रोणी सदा भीरुरेवं धारयते ढूँढम् । गन्धवद्रव्यमाल्येषु लुब्धा शुद्धासनप्रिया ।। ९४ ॥ ज्योत्स्नाध्वनिविहारेषु जलक्रीडासु लम्पटा । गोरश्यामा वक्रमतिश्छिद्रान्वेषणतत्परा ॥ ९५ ॥ एतल्लक्षणसंयुक्ता यक्षांशकसमुद्भवा । तन्वी कान्तिमती किञ्चिद्रेक्तपिङ्गललोचना ॥९६ ॥ . अच्छगण्डस्थला स्निग्धघननीलशीरोरुहा । ईषद्विकृतजना च लीलाकुटिलगामिनी ॥ ९७ ॥ गृहान्तर्तिनी नित्यं क्षीरखण्डासवप्रिया । सखीः सङ्घट्टयत्याशु पुनर्विघटयत्यपि ॥ ९८ ॥ गौरश्यामा च वर्णेन नागांशकसमुद्भवा । वकालका कुन्तलिनी दीर्घभूर्दीर्घलोचना ॥ ९९ ॥ वृत्तस्तनी लघुतनुः ककुश्यामा समोदरी । उत्तुङ्गजघनाभोगा श्लक्ष्णजङ्घोरुशालिनी ॥ १८०० ॥ कोमलाडितलाऽताम्रनखरावलिरञ्जिता । कातरा गूढसञ्चारा परवेश्माशनप्रिया ॥ १॥ एवं रूपगुणोपेता पित्र्यंशकसमुद्भवा । स्म(स्मे)रानना विशालाक्षी दृढस्तनमनोहरा ॥ २ ॥ १A नम्। २ A नुष । ३ Aधू । ४D जाल । ५A दु । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy