________________
१४६
मानसोल्लासः ।
हस्तिनी शङ्खिनी चेति षड्विधा जातिरिष्यते । आ द्वे उत्तमेतत्र मध्यमे मध्य संस्थिते ॥ १९ ॥
अन्त्यस्थिते कनिष्ठे च त्रिधा जात्या प्रकीर्तिताः । मध्यमोत्तम जातीया भोगयोग्या वरस्त्रियः ।। १७२० ॥ हस्तिनी शनी चेमे भोगाय परिवर्जयेत पादौ कोकनदच्छयौ गूढगुल्फोपशोभिनी ॥ २१ ॥ अनुपूर्वेण वृत्ते च जङ्घे ऊरू सकान्तिकौ ॥ पीवरं जघनं गुह्यमश्वत्थदलसन्निभम् ॥ २२ ॥ तनु वृत्तं तथा मध्यं वर्चुलावुन्नतौ स्तनौ ॥ कोमल बाहुयुगलं शिरीषकुसुमोपमम् ॥ २३ ॥
कङ्केलिँपलवाकारौ करादृज्वङ्गुलीयुतौं । आताम्रनखरौ ग्रीवा पूगीकण्ठोपमा मता ॥ २४ ॥
प्रवालमणिसैन्दंश (दृशं) दशनच्छद सम्पुटम् । दाडिमबीजसङ्काशा रदनाः सुमनोहराः ।। २५ ।।
समौ तनुकपोलौ च श्रवणौ शुक्तिसन्निभौ । उन्नता सरलस्रोता नासिका लक्षणान्विता ॥ २६ ॥
पक्ष्मले चक्षुषी दीर्घे त्रस्यन्मृगविलोकने । क्रे दीर्घे भ्रुवौ भालमष्टमीचन्द्रसन्निभम् ॥ २७ ॥ भालानुरूपं शीर्ष च सतरङ्गाः शिरोरुहाः । सुप्रमाणा गलनि (ङ्गलति का गतिर्मृगगजोपमा ॥ २८ ॥ क्षणे रोषः क्षणे तोषो बहुरीर्ष्याकुलेक्षणा । ऋतुप्रमाणसम्प्रीतिर्लालसा रतिकर्मणि ।। २९ ।।
पद्मसौरभ्यसङ्काशमच्छं निधुवनोदकम् । चित्ते चञ्चलता दाढर्यमनुरागे प्रियं वचः ।। १७३० |
१ D दाकारौ । २ C तौ । ३D गु । ४ Fल्लि । ५ F सन्दे । ६ A ला ।
Aho! Shrutgyanam
[ अध्यायः २०