________________
१४४
मानसोल्लासः ।
अधितिष्ठेन्महीपालो भोगार्थ सुविचक्षणः । एवंविधेषु मञ्चेषु शय्यास्वेवंविधासु च ।। ९५ ॥ शेते विशाम्पतिर्यत्तु शय्याभोगः प्रकीर्तितः । शय्या भोगोऽयमाख्यातः सोमेश्वरमहीभुजा ।। ९६ ॥ ॥ इति शय्याभोगः ॥ १८ ॥
अधुना धूपभोगोऽयं वर्ण्यते सौरभोत्कटः । लाक्षागुग्गुल कर्पूररालकुण्डुरु सिल्हकं ॥ ९७ ॥ श्रीखण्डं दारु सैरलं लघुकोष्ठ च वालकैः । मांसीकुङ्कुमपथ्या च(च) कस्तूरीपूतिबीजकैः ॥ ९८ ॥ शङ्खनाभिनर्वैश्चैव सितामधुघृतं गुडः । समान्येतानि चूर्णानि द्रवद्रव्यं विहाय च ।। ९९ ।। द्विगुणं लघुकर्पूरं चूर्णधूपोऽयमुत्तमः । एतान्येव हि सिल्हेन मिश्रयेन्मधुसर्पिषा ॥ १७०० ॥ गुडेन पिण्डयेत्पश्चात् पिण्डधूपो बरो मतः । द्रव्याण्येतानि तोयेन पिष्टानि मधुसर्पिषा ॥ १ ॥ वर्त्तिरूपाणि शुष्काणि वर्त्तिधूपो मनोहरः । रीतिरूपमयो वापि सुवर्णघटितोऽथवा ॥ २ ॥ खगो वाऽपि मृगो वाऽपि सँरन्ध्रः सम्पुटात्मकः । अङ्गारगर्भिते (तो) पिण्डेनार्त्वितो धूपमुद्भिरेत् || ३ || मुखर्णादिभिः पिण्डधूपे स्वयं क्रमः । अङ्गारगर्भिते पात्रे चक्रदण्डेन संयुते ॥ ४ ॥ विकिरेद्धपचूर्ण तद्वारंवारमिति क्रमः । दन्तेन रचिते श्लक्ष्णे सुपात्रे बहुदण्डकैः ॥ ५ ॥
दण्डेन वा समायुक्ते धूपैंने सूचि संयुते । सूचिकाग्रे विनिक्षिप्य वत्तिं सन्धुक्ष्य वह्निना ॥ ६ ॥
[ अध्यायः १९
१ F रः । २ Dन्दु ? । ३ A सिंहि । ४ Aश। ५A ष्ठ । ६ Aख । ७A सं । ८ D ते । SD १० F पेन ।
Aho! Shrutgyanam