________________
मानसोल्लासः।
[ अध्यायः १८
॥ इति छत्रभागः ॥ १७॥ शय्याभोगोऽयमधुना वय॑ते सुखदायकः । हंसपिच्छमयी काचिच्छाल्मलीतूलजा परा ॥ १६७० ॥ कासिरचिता चान्या केसरितरा कृता । पल्लवैः कल्पिता काचित् काचित्कुसुमनिर्मिता ॥ ७१ ॥ पानीयपूरिता काचिच्छय्येयं सप्तधा स्मृता । दन्ताद्धि () लोहचरण(:)साष्टापदपदस्तथा ॥ ७२ ॥ वर(रव)श्च वलनं चैव वेग्रिरुः (त्रिका) पट्टिकामयः । दोलाक्षश्चेति कथिता मञ्चा विद्वद्भिरष्टधा ।। ७३ ।। शऱ्यांना लक्षणं वक्ष्ये मञ्चकानां तथैव च । मरालजठरोद्भूतैर्मण्ड(मृदु)भिः पु(पि)च्छगुच्छकैः ॥ ७४ ॥ श्लक्ष्णेन चर्मणा नदैः शय्या हंसमयी शुभा। शाल्मलीफलगर्भोत्थैः तूंलैजिविवर्जितैः ॥ ७५ ॥ घनेन वासना(सा)नद्धैः शाल्मलीतूलिका भवेत् ।। कार्यासपिण्डकं यत्नाद्वीजं संस्फेध(स्फोट्य) पट्टके ॥ ७६ ॥ अयःशलाकया पश्चाद्धनुषा तं विवेचयेत् । दृढेन वाससाऽऽसीव्य विशालपरिशोभिना ॥ ७७ ॥ या शय्या क्रियते मृद्वी सा तु कार्पासजा मता। केसरैः पद्मसम्भूतैर्नागपुष्पसमुद्भवैः ॥ ७८ ॥ सुरभीकुसुमोत्यैश्च तथा कुङ्कुमसम्भवैः । पटीपट्टेन चित्रेण गुम्फितैश्चारु शिल्पिभिः ॥ ७९ ॥ शय्या केसरजाऽऽख्याता सुगन्धिः पृथिवीभुजाम् । कैमलोत्पलकल्हाररम्भाकङ्कोलिपल्लवैः ॥ १६८० ॥ कोमलैः कल्पिता शय्या शीतला पल्लवाभिधा । मल्लिकापाटलीपुष्पैः कुसुमैश्चम्पकस्य च ॥ ८१ ॥
१ A ल । २ D च । ३ A वग्निकः F वग्रिरुः । ४ A यने । ५ A स्थू । ६ D नने । ७D मा Fतली शाल्मलिका Cशाल्मलीमा D लीतू । ९ A स्फे। १. A व्या । ११D को।
Aho! Shrutgyanam