________________
विंशतिः ३ ]
मानसोल्लासः ।
वेणुकस्रभिरन्योन्यं गुम्फितो वर्तुलाकृतिः । पिनद्धचर्मणा वाह्ये प्लवकोऽयं जलेचरः ॥ ५८ ॥ एतैर्यानैर्यथायोग्यं याति यः पृथिवीपतिः । यानोपभोगः कथितः सोमेश्वरमहीभुजा || ५९ ॥
इतियानोपभोगः ॥ १६ ॥
इदानीं छत्रभोगोऽयं कथ्यते राजवल्लभः । पट्टनिबद्धेन दण्डेनोपरि धारितम् || १६६० ।। नानावर्णसुसूत्राभिः कम्राभिः कृतपञ्जरम् । श्वेतवस्त्रेण सञ्छन्नं मुक्तादामसुसुसकम् ॥ ६१ ॥ नील विद्रुममुक्ताभं लम्बनैः परिशोभितम् । चञ्चत्काञ्चनजांतेन कलशेन विराजितम् ॥ ६२ ॥
पुण्डरीकसितच्छत्रं राजयोग्यमनुत्तमम् । नीलपट्टनिबद्धानि रौप्यदण्डधृतानि च ॥ ६३ ॥
नानावर्णविचित्राणि झल्लरीभिर्युतानि च । मेघडम्बरनामानि चामरोत्तंसितानि च ॥ ६४ ॥ छत्राणि विलसत्कान्तिमणिभिर्जडितानि च । सैसौवर्णकलापस्थं (स्थ) चन्द्रकैः परिकल्पितम् ॥ ६५॥
सुवर्णदन्ती (न्ति) दण्डेन रत्नेन परिमण्डितम् । कलशेन तदुत्थेन शुभ्रेण परिशोभितम् ॥ ६६ ॥ पिच्छछत्रमिदं प्राहु: सॉगिरीति विचक्षणाः । रोहितैः पिञ्जरैचित्रैर्नानावर्णैर्नृपोत्तमः ॥ ६७ ॥ आतपत्रैरसंख्यातैः वरियन्नातपं चरेत् । एतेषां शीतलां छायामाश्रितः पृथिवीपतिः ।। ६८ ॥
सुखेन मोदते यत्तु छत्रभोगः प्रकीर्तितः । छत्रभोगोऽयमुद्दिष्टः सोमेश्वरमहीभुजा || ६९ ॥
१४१
१ Dषा । २F मण्डितानि वराणि च । ३ A सौवर्णक । ४ A दंतप्रकल्पेन दंतिदण्डेन परिकल्पितं । ५ D सिग । ६ A वरि ।
Aho! Shrutgyanam