________________
१३२
मानसोल्लासः।
[ अध्यायः १३ कल्पयेद्विविधैः शाकर्मीसवत् पाककोविदः । वटकान् पर्पटान् हृयानङ्गारैः परिभर्जयेत् ॥ ४९ ॥ आम्राम्रातकजम्बूश्च बीजपूराग्निमन्थकैः। भल्लातागस्त्यकोपसिद्राक्षाभृङ्गकसल्लकैः ॥ ५० ॥ पुनर्नवा मरी तीक्ष्णा अंतसी सुरसाद्वयम् । मरुकं तालपर्णी च भिण्डुकी मुण्डका तथा ॥ ५१॥ ब्राह्मी चैवाम्लपत्री च कोकिलाक्षी कुसुम्भकम् । अञ्जनं पद्मकोशश्च शेढकं च तथापरं ॥ ५२ ॥ सगृह्य पल्लवानेषाम्ल(म्लि)काम्लेन मिश्रयेत् । जम्बीराम्लेन दध्ना वा लवणेन च संयुतान् ॥ ५३ ॥ श्रीफलं केतकं चिश्चा मेषशृङ्गी सुगन्धिजम् । कुटजं मारचं पथ्या विषमुष्टिकशिम्बिजम् ॥ ५४॥ एलारामठनीवारमेथिकापर्पटं तथा । अगस्त्यं नन्दनं राजमातुलिङ्गकपाटाल ॥ ५५ ॥ कटं मदं कर्कटं च करीरं टेण्टुकं तथा । वेत्रकारीफलं चैव लवणाम्भसि निक्षिपेत् ॥ ५६ ॥ चूतमाम्रातकं धात्री कुँहिरी कर्कटी तथा । कूष्माण्डं त्रपुसं द्राक्षा कर्कटी बृहतीद्वयम् ॥ ५७ ॥ कोशातकीवीजपूरं निष्पावं करमर्दकम् । जम्बीरबिम्बवार्ताककर्मरं लवणाम्भसि ॥ ५८ ॥ अथवा राजिकाचूर्णे सतैले लवणान्विते । प्रक्षाल्य वृन्तसहित फलं चूतादिकं न्यसेत् ॥ ५९॥ कारवेल्लं सपनसं कदलीफलमेव च ।
सतैले राजिकाचूर्णे निक्षिपेल्लवणान्विते ।। १५६० ॥ १ A खै । २ A क । ३ ) ऋ । ४ D E C ण्डि । ५ D म्मल्लिका । ६ D लिः । ७ D कू गी।
Aति । ९ A वन्दरं । १०
ते Fतें।
Aho! Shrutgyanam