________________
विंशतिः३]
मानसोल्लासः।
आमं मांसं सुपिष्टं तु केसरादिविमिश्रितम् ।। वटकीकृत्य तैलेन तप्तेन परिपाचयेत् ।। ८६ ॥ आणके च क्षिपेत्तज्ञस्तापयेद्वा विभावसौ। . नाम्ना वटिमकं तत्तु त्रिः (त्रि) प्रकारमुदीरितम् ।। ८७ ॥ ... अंन्त्राणि खण्डशः कृत्वा कालखण्डं तथा कृतम् । . वारिप्रक्षालितं कृत्वा खण्डिताः (तान्) समरूपतः ॥ ८८ ॥.... मेदसः शकलास्तद्वन्मासखण्डांस्तथैव च ।। राजिकाकल्कदिग्धास्तांस्तोयमिश्रान्विपाचयेत् ॥ ८९ ॥ आर्द्रकस्य रसं स्तोकं अम्लमल्पं विमिश्रयेत् । .... प्रमाणाल्लवणं क्षिप्त्वा हिडन्तोयं च मेलयेत् ॥ १४९० ॥ किश्चिच्छेषं द्रवं तत्तु समुत्तार्य विधूपयेत् । पञ्चवर्णीति विख्याता नानारूपरसावहा ॥ ९१ ॥ अन्त्राणि जलधौतानि शूलयष्टयां विवेष्टयेत् । ....... तापयेच्च तथाऽङ्गारैर्यावत्कठिनतां ययुः ॥ ९२ ।। पश्चाद्विचूर्णितं श्लक्ष्णं सैन्धवं तेषु योजयेत् । अन्त्रशुण्ठकमाख्यातं चर्वणे मर्मरारवम् ॥ ९३ ॥ .. पूर्ववच्छोषिते रक्ते बीजपूरस्य केसरम् । रसमाईकसंभूतं रसं दन्तशठस्य च ॥ ९४ ॥ जीरकं हिङ्गुमरिचं धान्यकं सैन्धवं क्षिपेत् । मेदसः श्लक्ष्णखण्डानि क्षिप्त्वा सर्व विलोडयेत् ॥ ९५॥ अन्त्रं प्रक्षालितं यत्नात्तेन रक्तेन पूरितम् । पेटकाकृतियुक्तासु कम्रासु परिवेष्टयेत् ॥ ९६ ॥ कम्रामुखानि बध्नीयात् केवलैरन्त्रकैस्तथा । तैरेव रज्जुसङ्काशैर्गृहीत्वोपरि तापयेत ॥ ९७॥
-
१D निर्मि । २ D चाक्षि। ३ D सास्ना पट्टकमम् । ४ A आ । ५ D ता। ७ A जि । ८ A प।९ A कैःसमा D कैस्ततः । १० A स ।
A पाच ।
Aho ! Shrutgyanam