________________
मानसोल्लासः।
[अध्यायः:१३
स्तोकावशेषपाकेस्मिन्न्यस्तं रक्तं विनिक्षिपेत् । पूर्णे पाके समुत्तार्य धूपयेद्धिगुजीरकैः ॥ ७४ ॥ .. कर्पूरचूर्णकं तस्मिन् एलाचूर्णेन संयुतम् । विकिरेन्मरिचयुक्तं कृष्णपाकमिदं वरम् ।। ७५ ॥ अङ्गारभृष्टकं मांसं शुद्धे पट्टे निधापयेत् । . कर्त(तीर्या तिलशः कृत्वा मातुलिङ्गस्य केसरैः॥ ७६ ॥ . आर्द्रकैः केसरालै(म्ल)श्च गृञ्जनस्तत्प्रमाणकैः । जीरकैमरिचैः पिष्टैहिमुसैन्धवचूर्णकैः ॥ ७७ ॥ मिश्रयित्वा तु तन्मांस हिडधूपेन वासयेत् । . आमं मांसं च पेषण्यां हिडतोयेन सैचितम् ॥ ७८ ॥ लवणेन च चूर्णेन संहितं पेषयेद्बुधः। पिष्टवच्चिकणं कृत्वा गोलकानि प्रकल्पयेत् ॥ ७९ ॥ चूर्णीकृतं तु यन्मासं गोलकैस्तद्विवेष्टयेत् । .. चूर्णगर्भाश्च वटकान्मक्षिपेदाणके शुभे ॥ १४८० ॥ ख्यातास्ते मांसवटका रुच्या दृश्या मनोहराः। त एव वटकास्तैले पकाः स्युर्भूषिकॉभिधाः ॥ ८१ ॥ तदेव चूर्णितं मांसं कणिकापरिवेष्टितम् । अङ्गारेषु तथा भृष्टं कोशलीति निगद्यते ॥ ८२ ॥ वार्ता इन्तदेशस्य समीपे कृतरन्ध्रकम् । निष्कासितेषु बीजेषु तेनं मांसेन पूरितम् ॥ ८३ ॥ तैलेन पाचितं किञ्चिदाणके परिपाचयेत् । पूरभट्टांकसंज्ञं तत्स्वादुना परिपाचयेत् ॥ ८४ ॥ कोशातकीफलेऽप्येवं मूलकस्य च कन्दके। पूरिते चूर्णमांसेन तत्तन्नाम्ना तु कथ्यते ॥ ८५॥
Aण । २ A भ । ३ A सिञ्चि । ४ A सेचितं । ५ A ता। ६ D ऐण । ७ F भ्रटाक़ D प्दा । .
Aho! Shrutgyanam