________________
१२४.
मानसोल्लासः ।
चूर्णितैर्मेलयित्वा तांस्तप्ततैले विनिक्षिपेत् । समानार्द्रकखण्डांश्च चणकान्हरितानपि ।। १४५० ।।
श्लक्ष्णमांसैः क्षिपेत्कोलं निष्पावन्कोमलानषि । पलाण्डुशकलान्वाऽपि लशुनं वाऽपि निक्षिपेत् ॥ ५१ ॥ एवं पूर्वोदितं सुदः प्रयुञ्जीत यथारुचि । शोषितेऽम्लरसे पश्चात्सिद्धमुत्तार्य धूपयेत् ।। ५२ ।। बदराकारकान्खण्डान् पूर्ववच्चूर्णमिश्रितान् । आर्द्रकांस्तत्प्रमाणांश्च पक्कतैले विपाचयेत् ।। ५३ ।।
वार्ताकशकलांश्चैव मूलकस्य च खण्डकान् । पैलाण्ड्रार्द्रकसम्भूतान्मुद्रा(गा)ङ्खरबिनिर्मिताम् ।। ५४ ।।
वटकानिक्षिपेत्तत्र मेषकस्य च चूर्णकम् । कासमर्देन संयुक्तं पलान्यन्यानि कानिचित् ।। ५५ । सुसिद्धं वासयेद्धूपैर्नानारसविमिश्रितम् । नानाद्रव्यसमेता सा कवचन्दी भवेच्छुभा ॥ ५६ ॥
स्थूलामलकसङ्काशान् शुद्धमांसस्य खण्डकान् । काथयेद्राजिकातोयैर्नागरार्द्रकसंयुतैः ॥ ५७ ॥
[ अध्याय १३
(स्था) पयेत्तज्जलं पोटे (पात्रे) रिक्तैर(क्तेचा)ग्लैर्विपाचयेत् । तत्समाञ्शुण्ठकान्क्षिप्त्वा सैन्धवं तत्र योजयेत् ॥ ५८ ॥ मेथकचूर्णकं तत्र धान्यांकस्य च पूलिकाम् । निक्षिप्योचारयेत्सुद्रो घृते (तं) वान्यत्र तापयेत् ॥ ५९ ॥
सुतप्ते च घृते पालशुनं हिदुना सह ।
प्रक्षिप्य संस्कृतं मांसं तस्यां स्थाल्यां प्रवेशयेत् ।। १४६० ।।
पिहितं च ततः कुर्यात्किञ्चित्कालं प्रतीक्ष्य च । उत्तारयेत्ततः सिद्धं पुर्यलख्यामिदं वरम् ॥ ६१ ॥
१ D तैलेन । २ A कात्कोव । ३ A ण्ड । ४ A ला । ५A एलाद्वा । ६ न्यु D कः । CD समोपेता । १०D क्का थ । ११ D पे । १२ D वा A बा । १३ A र्यु । १४ F ख्या' C
Aho! Shrutgyanam