SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः । मांसमेदोर्मयान्शुण्ठान् पूर्ववच्छकेली कृतान् । मथिते राजिकायुक्ते मातुलिङ्गकसरे ॥ ३८ ॥ विंशतिः ३] धूपिते हिना सम्यक् दनि चकलिकाः क्षिपेत् । घृते वा चक्कलीं भृष्ट्वा किरेदेला सशर्कराम् ।। ३९ ।। अथवा मातुलुङ्गस्य सुपकस्य च केसरैः । सूक्ष्मैरार्द्रकखण्डैश्च केसरामै ( म्ले ) मनोहरैः || १४४० ॥ चूर्णितं मरिचं राजिसैन्धवैर्मिश्रयेत्ततः हिङ्गुना धूपिताः साम्ला हृद्याक्कलिका वराः ।। ४१ ॥ दध्ना विमिश्रच्चिञ्चां किंवा दाडिमसारकम् । अथवामलकं पिष्टं मेलयेद्वाम्लवेतसम् ॥ ४२ ॥ रसं वा मातुलिङ्गस्य रसं दन्तशठस्य च । मिश्रयेद्वा रसानेतान्द्वित्रान्वाऽपि यथारुचि ॥ ४३ ॥ गन्धार्थं धान्यकं हिङ्गु जीरकं तत्र निक्षिपेत् । हरिद्रां चैव वर्णार्थं सुसूक्ष्मं च तथार्द्रकम् ॥ ४४ ॥ रुच्यर्थं विश्वमारचं सैन्धवं च विनिक्षिपेत् । गालयेत्सितवस्त्रेण किंचित्तैलं विमिश्रयेत् ॥ ४५ ॥ मृदः स्थाल्यां विनिक्षिप्य दवघट्टनपूर्वकम् । प्रलेहकं मृदावग्नौ पचेत्पाकविशारदः ॥ ४६ ॥ प्रक्षिप्य शुण्ठकांस्तत्र मृदु कुर्याचं पाकतः । भावितांश्च रसैः सर्वैः सिद्धानुत्तारयेद्बुधैः ॥ ४७ ॥ धूपयेद्धिना वापि नखधूपेन वा पुनः । धूपेन जीरकस्यापि शशिधूपेन कोविदः ॥ ४८ ॥ चणकस्य समान्खण्डान्कल्पयित्वा विचक्षणः । निशाजीरकतीक्ष्णाद्यैः शुण्ठीधान्यकहिङ्गुभिः ॥ ४९ ॥ १२३ १ D पमा । २ D च । ३ A वा क। ४A लै । ५CD चाजा । ६ A श्वताः । CD चक्क । 4 D कै: 1 A प्रह्वेलकं । १० F तु । ११ D ततः । १२. Aण्ठि । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy