________________
१२२
मानसोल्लासः।
[ अध्यायः १३
कालखण्डं तथा वृक्को गुदान्त्रं च तथान्त्रकम् । अक्षिणी रसनाकर्णावूधो वृषणकर्णकम् ॥ २५॥... पशु(शु)कायां स(सु)संलग्नं वपामष्टिस्क(म्मस्तिष्क)मजे (माज)कम् । पादाः शृङ्गन्खुरास्त्वक् च श्रेष्ठमेतत्पलं मतम् ॥ २६ ॥ एतेषु मांसवर्गेषु केषाञ्चित्किंचिदुत्तमम् । वराहं सितवस्त्रेण प्रच्छाद्योत्फुल्लवारिणा ॥ २७ ॥ गण्डकेनें सदण्डेन तावसिञ्चन्मुहुर्मुहुः । यावत्तज्जातरोमाणि प्रोन्मूल्यन्ते सुखं करैः ॥२८॥ पश्चात्कत्रिकया रोमाण्युद्धृष्टाण्यपसारयेत् । अथवा कर्दमालिप्तं दहेत्तं तृणवह्निना ॥ २९ ॥ सुखोत्पाट्यानि रोमाणि पूर्ववच्चापसारयेत् । आजानुसन्धिमूलाझि तृणैः प्रच्छाद्य तं देहेत् ॥ १४३०॥ . कठिनत्वमुपायातं क्षालयेनिमलजलैः । पाण्डुरं बिससङ्कनशं समं संस्थापितं कटे ॥ ३१ ॥ . आमूर्ध प्रस्थापयति कत्रिकापरिपाटितम् । ... सारीफळकरेखाभ्या चित्त (वच्च त) स्यायामसुण्ठिकाम् (शुण्ठकान्) ॥३२॥ चतुरस्रीकृतान्खण्डान्शूलपोतान्मतार्पयेत् ।। अङ्गारेषु प्रभूतेषु घृतबिन्दुसवावधि ॥ ३३ ॥ पश्चान्मरिचचूर्णेन विकिरेत्सैन्धवं ततः। अथाम्लपरिस्विनीन् पूर्ववत्परिकल्पयेत् ॥ ३४ ॥ अथवा दारितान्कृत्वा त्वक्शेषान्लवणान्वितान् । . भृज्ये"(जे)दङ्गारपुञ्जेषु शुण्ठकानमृतोपमान् ॥ ३५ ॥ स्विन्नानां शुण्ठकानां च मेदोभागं प्रगृह्य च । . ताडपत्रसमाकाराः कृत्वा चक्कलिकाः शुभाः॥ ३६॥ .... मथिते शर्करायुक्ते दधन्येलाविमिश्रिते ।
कर्पूरवासिते तत्र रुच्याश्चकैलिकाः क्षिपेत् ॥ ३७॥ .. १A । २ A दू? यू, बूधौ। ३ D मृ । ४ A मर्जु । ५D थे । ६ D गुरुणा A ण्डुवौ । ७ D तप्त ।
CAाडि Aहरेत् । १.Dठे। ११Dन्ति । १२ तेयो। १३ । १४ A त। १५0 ण्ठ। १६ पात । १७ A वेन च । १८DF तान् परितः स्वि। १९ Aनन्। २. D जे । २१F मोदा। २२ क । २३ A क।
Aho! Shrutgyanam