________________
૬૮
मानसोल्लासः ।
पायसं लेहने योग्यं स्वादुगन्धं मनोहरम् । गोधूमाः क्षालिता शुभ्राः शोषिता रविरश्मिभिः ।। ७५ ॥ घरद्वैश्चूर्णिताः श्लक्ष्णाश्चालन्या वितुषीकृताः । गोधूमचूर्णकं श्लक्ष्णं किंचित्घृतविमिश्रितम् ।। ७६ ।। लवणेन च संयुक्तं क्षीरनीरेण पिण्डितम् । सुमहत्यां काष्ठपात्र्यां करास्फालैर्विमर्दयेत् ।। ७७ ।।
मर्दितं चिकणीभूतं गोलकान्परिकल्पयेत् । स्नेहाभ्यक्तैः करतलैः शालि चूर्णैर्विरूक्षितान् ॥ ७८ ॥ प्रसारयेत्गोलकांस्तान् करसञ्चारवर्तनैः । विस्तृता मण्डकाः श्लक्ष्णाः सितपट्टसमप्रभाः ॥ ७९ ॥ प्रयत्नान्निक्षिपेत्तज्ज्ञस्तप्तख पर मस्तके पक्वांश्चापनयेच्छ्रीघ्रं यावत्कार्ण्य न जायते ॥ १३८० ॥ चतस्रश्च चतस्र घटिता मण्डका वराः । गोलान्प्रसारितान्पाणावङ्गारेषु विनिक्षिपेत् ॥ ८१ ॥
1
अङ्गारपालिकाः शस्ताः किञ्चित्कृष्णत्वमागताः । गोलकान्पिष्टकालिप्तान पेषण्या तान्प्रसारयेत् || ८२ ॥
सुतप्ततापनिक्षिप्तानीषत्पकान्विवर्तयेत् । कॅपरेपि पचेदेवं पोलिकानामयं क्रमः ॥ ८३ ॥
तैलपूर्णकटाहे तु सुतप्ते सोहला " पचेत । उत्तानपाकसंसिद्धाः कठिनाः सोहला मैताः ॥ ८४ ॥
तैलमग्नाः पीतवर्णा मृद्य: (द्यः) पाहलिकाः स्मृताः । तनुप्रसारितान्गोलान्ताप्य स्नेहेन पौचितान् ॥ ८५ ॥
उपर्युपरि निक्षिप्ता (:) पत्रिका विपचेत्सुधीः । गोधूमचूर्णादुद्धृत्य शूर्वेणाभ्याहतान् कणान् ॥ ८६ ॥
[ अध्यायः १३
१F पीडि D पिण्डकम् । २ यन्त्र्यां । ३ D हि । ४ D ख । ५ A लो । ६ A सि । ७. D द्य । A तागी । ९D लता । १० A प्यान् । ११ A सञ्चि ।
Aho! Shrutgyanam