________________
विंशतिः३]
मानसोल्लासः। वर्णाथ रंजनीचूर्णमीपत्तत्र नियोजयेत् । मुहुर्मुहुक्षिपेत्तोयं यावत्पाकस्य पूर्णता ।। ६३ ॥ सुश्लक्ष्णं सैन्धवं कृत्वा विंशत्यंशेन निक्षिपेत् । वर्णतः स्वादुता (स्वादतः) गन्धान्मार्दवाल्लाघवादपि ॥ ६४ ।। एवं विदलपाकस्य सम्यसिद्धिरुदाहृता । निष्पावा मेचकाढक्यो हिङ्गुना परिवर्जिताः ॥ ६५ ॥ अभिन्नाः पूर्ववत् पाक्या (च्या) हरिद्राचूर्णकं विना । मसूरमाषपाकेषु हिडतोयं विनिक्षिपेत् ॥ ६६ ॥ इतरः पूर्ववत् कार्यः पाकः पाकविचक्षणैः । प्रक्षालितान्वरान्मुद्गान् समतोये विनिक्षिपेत् ।। ६७ ॥ चुल्यां मुद्रग्निना पाकः कर्तव्यः सूपकारकैः । पच्यमानेषु मुद्गेषु हिङ्गुवारि विनिक्षिपेत् ॥ ६८ ॥ आईकस्य च खण्डानि मूक्ष्माणि च विनिक्षिपेत् । वार्ताकं पाटितं तैलं भृ (लभृ)ष्टं तत्र विनिक्षिपेत् ॥ ६९ ॥ तैलभृष्टा मृदूभृताः क्षिपेद्वा बिसचक्रिकाः। बीजानि वा प्रियालस्य क्षिप्त्वा दा विवर्तयेत् ॥ १३७० ॥ पुनः पुनः क्षिपेत्तोयं स्तोकं स्तोकं विचक्षणः । केचिदिच्छन्ति रुच्यर्थ मेषमांसस्य खण्डकान् ॥ ७१ ॥
कान्वापि द्विधा भिन्नान्मेदेसः शकलानि वा । मुहुः सूपे सुनिष्पन्ने चूर्णितं मरिचं क्षिपेत् ॥ ७२ ॥ उत्तार्य नागरं चूर्णं क्षिप्त्वा दा विघट्टयेत् । श्यामाककङ्गुनीवारगन्धशालिसुतण्डुलैः ॥ ७३ ॥ सरवेष्टिक(त)सेवाकैदिवसैलघुविस्तृतैः । चिरप्रसूतमहिषीपयसा पायसं पचेत् ॥ ७४ ॥
१ A रा ? रि ? रे ? । २ D ताग्नौ । ३ D जकानि । ४ A का । ५ A ध । ६ D षु । ७ D रा । 4A का । ९D प। १० A D सा C सां।
Aho ! Shrutgyanam