________________
事急部
मानसोल्लासः ।
गीतैर्मङ्गलवाक्यैश्च वेदमन्त्रैः शुभार्थकैः ।
बेन्दिभिः पठ्यमानैश्च जयमाला शुभाक्षरैः ॥ २७ ॥
पूरयेद्वयोम सर्वत्र दिशश्च विदिशस्तथा । तोषयेदन्नपानैश्च ताम्बूलैरितरान् जनान् ॥ २८ ॥
हर्षयेदासवैर्मद्यैः कान्तावृन्दं मनोहरम् | गोकुलं घासदानैश्च परितोषं नयेन्नृपः ॥ २९ ॥
एवं निरन्तरं कार्य विवाहेऽह्नां चतुष्टयम् । चतुर्थे वासरे, रात्रौ कुर्याच्छृङ्गारमूर्जितम् ।। १३३० ॥ वरवध्वोर्यथाशोभं लोकलोचनहारकम् । आहूय करिणां वृन्दं घण्टा निनादितम् ॥ ३१ ॥
कर्णचामर शोभाढ्यं सिन्दूरारुणमस्तकम् । पुष्पकैः शोभितं दान्तं महामालाभियोजितम् ॥ ३२ ॥
आरोहार्थ कुमारस्य तत्सेवकजनस्य च । उद्दीप्य हस्तदीपांश्च शतशोऽथ सहस्रशः ॥ ३३ ॥
तारा लोकमिवातन्वन् मेदिन्यां मेदिनीपतिः । कुमारं कृतशृङ्गारं तद्वधुं कृतमण्डनाम् ॥ ३४ ॥ आरोप्य करिणीं यत्नान्मुक्ती पुष्पकधारिणीम् । आरोपयेदेशैवेश्याः कान्तादृन्दमनिन्दितम् ॥ ३५ ॥
इन्दुवक्त्र सलावण्यमिन्दीवरदलेक्षणम् । ततः पञ्चमहाशब्दैर्वाद्यमानैर्व्रजेद्वरः ॥ ३६ ॥ पुरवीभ्यां पुरन्ध्रीभिः पूजितः पुरवासिनाम् ।
यात्रां विनिर्वर्त्य सम्रागत्य नृपालयम् ॥ ३७ ॥
अवतीर्य वशा पृष्ठात्मणमेज्जनकं निजम् । एवं विवाहिताः पुत्राः रमन्ते रमणीयुताः ॥ ३८ ॥
AA 143 Fत । ३ A त्र ।
Aho! Shrutgyanam
[ अध्यायः १९