________________
मानसोल्लासः।
[ अध्यायः १२
इति ब्रुवन् महीपालो वाग्भिरानन्ध पुत्रकान् । गजाश्वरत्नभूषाभिस्तोषयित्वा सुखी भवेत् ॥ ३ ॥ उपाध्यायेषु सर्वेषु ग्रामपट्टनखेटकम् । वस्त्राणि काञ्चनं भूमिं मानपूर्वकमर्पयेत् ॥ ४ ॥ सम्पाप्तयौवनान्पुत्रान्कृतगोदानमङ्गलान् । समावर्तनसम्पन्नान्कामभोगसुखोचितान् ॥ ५ ॥ रूपलावण्यवर्णाढ्या लक्षणैः समलङ्कृताः । महाकुलसमुत्पन्नाः समजातिनिरूपिताः ॥ ६ ॥ विवाहविधिना राजा रत्नभूषणभूषितान् । कुमारान्प्रापयेत्कन्यां (न्या) धर्मार्थ सुखमन्दिरम् ॥ ७ ॥ पापा(पा)स्त्रिषष्ठलाभस्था(स्था)स्त्यक्त्वाँ मङ्गलमष्टमम् । शुक्लपक्षे तिथौ शस्ते शोभनर्ग्रहवासरे ॥ ८॥ कुर्याद्विवाहं भूपालः पुत्रस्यामित्रकर्शिनः। शोभने सुविशाले च मध्यवेदीविराजिते ॥ ९॥ पटीपट्टवितानेन स्तम्भैः पट्टीवगुण्ठितः । तोरणालङ्कृतद्वारे गोमयालिप्तभूमिके ॥ १३१० ॥ पुष्पप्रकरशोभाढ्ये मण्डपे सुमनोहरे । कृत्वा नान्दीमुखं श्राद्धं संपूज्य कुलदेवताः ॥ ११ पुण्याहवाचनं कृत्वा मुहूर्ते गणकोदिते । मधुपर्केण सम्मान्यं सितवस्त्रैविभूषितम् ॥ १२॥ मुद्रिकालङ्कृतं पुत्रं वेदीमारोपयेच्छनैः । तण्डुलैः कारयेत्पुञ्जौ पूर्वापरसमास्थितौ ॥ १३ ॥ सितं दुकूलं तन्मध्ये कल्पयेद्यवधायकम् । पुत्रं प्राचीमुखं कृत्वा तण्डुलोपरिवर्तिनम् ॥ १४ ॥
१Dढ्य ल। २ D तान् । ३ D नान् । ४ D तान् । ५ F स्वामि । ६ CA नेप्र।९र्षणः । १. Fदा । ११ Dम।
रे। ७ A क्त ।
Aho ! Shrutgyanam