________________
१११
विंशतिः३]
मानसोल्लासः। विचित्रव्यधने लक्ष्ये चापविद्यां परीक्षयेत् । दूरे दृढं चले लक्ष्यं लाघवं बाणमोक्षणे ॥९१ ॥ विद्योत्कर्ष परीक्षेत बल(लं)कोदण्डकर्षणे । गात्रेषु सौष्ठवं पादसञ्चारे लाघवं तथा ॥ ९२ ॥ हस्ते निष्ठुरतां दृष्टौ शौर्य स्थैर्यं च चेतसि । वितस्तित्रिचतुःपञ्चभेदाः ख्याताऽसिधेनुषु ॥९३ ॥ खङ्गं कुन्तं गदां शक्तिं चक्रं शूलपरश्वधे । परप्रयुक्तघातेषु वञ्चनात्मौदिरिष्यते ॥ ९४ ॥ क्षुरिकायां तथा लघ्व्यों बन्धचातुर्यमीक्षते । परस्य बाहुसंरोधौ (धो) वीक्ष्यन्ते (ते) पाणिपाद(त)तः ॥९५ ॥ एवमस्त्रप्रकर्ष तु कुमाराणां मनस्विनाम् । कृतास्त्राणां परीक्षेत तज्ज्ञैः सह महीपतिः ॥ ९६ ॥ गजाचारोहणे तेषां प्राविण्यं पृथिवीश्वरः । कुमाराणां परीक्षेत लक्ष्यलक्षणकोविदः॥९७ ॥ तेषामुत्कर्षमन्विच्छेत्स्वस्मादप्यवनीपतिः । गुणाधिकतराः पुत्राः प्राप्यन्ते सुकृताधिकैः ॥९८॥ विनीताः श्रुतसम्पन्नाः शास्त्रेषु च कृतश्रमाः। गजाश्वारोहणे दक्षा लभ्यन्ते सुकृतैः सुताः ॥ ९९ ॥ धर्मज्ञाः शुचयो धीराः पितृशुश्रूषणे रताः। रूपौदार्यगुणोपेता दृश्यन्ते सुकृतैः सुताः ॥ १३०० ॥ एवं गुणाधिकान् पुत्रान् दृष्टा रोमाञ्चकञ्चुकः। आलिङ्गन्य मूर्युपाघ्राय चाशीर्भिरभिनन्दयेत् ॥ १॥ पुत्राणां दर्शनं चन्द्रदर्शनादपि सौख्यदम् । पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥२॥
D दं । २ D ढमी। ३ A ध्यां । ४ Dश्व । ५ Fणै। ६ D लक्षणं लक्ष्य । ७ Dश्व ।
Aho ! Shrutgyanam