________________
१०८
मानसोल्लासः।
[अध्यायः १२
एतत्पुंसवनं ख्यातं गर्भस्थः पुरुषो भवेत् । अष्टमे मासि षष्ठे वा धिष्ण्यैः पुन्नामभिर्नृपः ॥ ५३॥ सीमन्तोन्नयनं कुर्यादष्टमङ्गलसंज्ञितम् । उदुम्बरफलैः क्लुप्तं कुर्यात्कण्ठविभूषणम् ॥ ५४॥ शललीपुच्छसम्भूतकण्टकाग्रेण मूर्धनि । सीमन्तोन्नयनं कुर्याद्भार्यायाः पृथिवीपतिः ॥ ५५॥ वैणिकैर्वादयद्भिश्च सोमराग(ग)मनोहरम् । उच्चारयेत्सुविप्रेषु साममन्त्रान्शुभाक्षरान् ॥ ५६ ॥ पटहादिभिरन्यैश्च तूर्यपञ्चमहास्वनैः। अष्टमङ्गलनामानं कुर्यादुत्सवमूर्जितम् ॥ ५७ ॥ तोषयेद्विजमुख्यांश्च गोभूस्वर्णाम्बरादिभिः । सम्पूर्णे नवमे मासि जाते पुत्रे मनोहरे ॥ ५८ ॥ जातकर्म प्रकुर्वीत स्वगृह्योक्तेन कर्मणा । सौवर्णमुद्रिकालिप्ते प्राशयेन्मधुसार्पिषी ॥ ५९॥ बालकं च ततो मातुः पाययेच्च पयोधरम् । तत्राभ्युदयिकं श्राद्धं हेम्ना कुर्वीत भूपतिः ॥ १२६० ।। प्रातःसन्ध्यासु सायाह्ने रात्रावपि शुभावहम् । दिवसाद्वादशादूर्ध्वमुत्तरात्रितये मृगे ।। ६१ ॥ चित्रानुराधाहस्तेषु श्रवणादित्रयेऽपि च । अश्विन्यां रोहिणीस्वात्यो रेवत्यां पुष्यमूलयोः ॥ ६२ ॥ शुभे वारे तिथौ लग्ने पुत्रराश्यनुरूपतः । विख्यातं राजवंश्यानां नाम कुर्यान्महीपतिः ॥ ६३ ॥ सिंह मल्लं तथा बाहुं पालं वर्म पराक्रमम् । सेनं चन्द्रं तथा दिव्यसत्त्वं केसरिणं रथम् ॥ ६४ ॥ अनीकं च पदं प्रान्ते कुर्यान्नाम्नो यथारुचि । षष्ठे मासि शिशोः कार्यमनप्राशनमुत्तमम् ॥ ६५ ॥
TA स्थं । २F प्रतुवति । ३ A त्वके । ४ F D तथा। ५D दप्रा । ६ Dमय ।
Aho! Shrutgyanam