________________
विंशतिः३]
मानसोल्लासः।
१०७
कुमारान्मन्त्रिणोऽमात्यान्सचिवान्मण्डलाधिपान् । सुभटान्सेवकान्दक्षान्सर्वानप्यधिकारिणः ॥ ४१ ॥ विद्याप्रसादपात्राणि हास्यपात्राणि कानि च । तोषयित्वा यथायोग्यं सर्वास्तानिजमन्दिरम् ॥ ४२ ॥ पुरन्दरनिभो राजा प्रविशेत्केलिकेतनम् । क्रीडते स्त्रीजनैः सार्धं तोषयेत्ताश्च पूर्ववत् ॥ ४३ ॥ करोत्यास्थानमित्थं यः पार्थिवः प्रथितोन्नतिः । आस्थानभोग इत्येष कथितः सोमभूभुजा ॥ ४४ ॥
इत्यास्थानभोगः ॥ १० ॥ पुत्राणामुपभोगोऽयं सद्यः संपरिकीर्त्यते । ऋतुकालमनुल्लङ्घय पुत्रार्थी सङ्गमाचरेत् ॥ ४५ ॥ सवर्णासु विशेषेण सतां धर्ममनुस्मरन् । रजोदिनात्समारभ्य यावत्षोडशवासरान् ॥ ४६॥ ऋतुस्तावद्भवेत्स्त्रीणां प्रजापतिविनिर्मितः । तिथिं द्वितीयां यत्नेन चतुर्थी च विवर्जयेत् ॥ ४७॥ पुष्टा भार्यानुयात्कन्यां तस्मात्कुर्वीत तां कृशाम् । रक्ताधिक्याद्भवेत्कन्या शुक्राधिक्ये भवेत्सुतः॥४८॥ तस्माच्छुक्रविशुद्धयर्थं वृष्यं भुञ्जीत भोजनम् । जाते गर्भे भवेत्स्त्रीणां पाण्डुरं गण्डमण्डलम् ॥ ४९ ॥ कुचयोश्चचुकं कृष्णं जठरं किञ्चिदुन्नतम् । तृतीये मासि सम्प्राप्ते कुर्यात्पुंसवनं नृपः ॥ १२५० ॥ श्रवणे मृगशीर्षे च हस्ते पुष्ये पुनर्वसौ । मूले पुंसंज्ञिते धिष्ण्ये वारे(िकर्काडा)रबृहस्पतेः ।। ५१ ॥ माषद्वितयमध्यस्थं यवं घृतसमन्वितम् । प्राशयेन्नृपतिः पत्नी वेदमन्त्रमुदीरयेत् ॥ ५२ ॥
१ A स । २ A क्ला।
Aho! Shrutgyanam