________________
मानसोल्लासः।
[ अध्यायः ११ वैतालिकाश्चाटुकाराः प्रहासचतुर्रा नराः। अङ्कमल्लोश्च योधाश्च तथान्ये विविधा नराः ॥ २९ ॥ विचित्रवस्त्रैः सौवर्णैर्भूषणैर्भूषिता नराः । दिव्यपट्टांशुकोष्णीषभ्रांजिता भव्यमूर्तयः ॥ १२३० ।। शौर्योदायैस्तथा युक्ता नृपचित्तानुरझंकाः । वारं वारं समन्तात्ते जय जीवेतिवादिनः ॥ ३१ ॥ उपासीरन्नृपश्रेष्ठं सेवाधर्मविशारदाः। तचित्तवेदिनः सर्वे विनयानतमस्तकाः ।। ३२ ॥ आस्थानमण्डपान्तस्थैः सर्वैः सेवागतैर्नृपम् । वीक्ष्यमाणैनरैभव्य(व्यं) नव(वं)चन्द्रमिवोदितम् ॥ ३३ ॥ नानादेशाधिपान्भूपान्स्वात्मरक्षार्थमागतान् । प्रवेशय प्रतीहारेत्यादिशेत्पृथिवीपतिः ॥ ३४ ॥ प्रवेशितान् प्रतीहारैः प्रणतान् दण्डवद्भुवि । सप्रसादमिति ब्रूयादुत्तिष्ठत निषीदत ॥ ३५ ॥ नृपाणामासनं योग्यं दापयेन्मानपूर्वकम् । आसनेषूपविष्टानां दृष्टया सन्तोषमावहेत् ।। ३६ ॥ वचनेन महाप्रीतिं जनयित्वा गंतलमान् । दिव्यैर्वस्त्रैः पटीपट्टैविचित्रैः स्वर्णभूषणैः ॥ ३७ ।। सुरत्नाभरणैर्भव्यैर्वाजिभिवरवारणैः । ग्रामैः पुरैस्तथा देशैस्तोषयेत्पार्थिवान्नृपः ॥ ३८ ॥ विसर्जयेच्च तान सर्वान्बहुमानपुरःसरम्।। आवासेषु सुरम्येषु स्थापयेत्पृथिवीपतिः ॥ ३९ ॥ कांश्चित्मसन्नया दृष्टया कांश्चिन्मधुरभाषितैः । कांश्चित्पभूतदानेन कांश्चिन्मानेने हर्षयेत् ।। १२४० ॥
१D राननाः । २ Fल्लीव। ३CFषणा। ४ Aव । ५CF वस्त्रां।६DAF रञ्जिताः। ८ A प्रा । ९D जि। १० A ग । ११ F येन।
Aho ! Shrutgyanam