________________
विंशतिः ३]
मानसोल्लासः।
१०५
रथाधिकारिणः केचित्कचित्माणाधिकारिणः । शस्त्राधिकारिणः केचित्केचिच्चापाधिकारिणः ॥ १६ ॥ मृगाधिकारिणः केचित्केचित्पक्षाधिकारिणः । स्नानाधिकारिणः केचित्केचित्सुदाधिकारिणः ॥ १७ ॥ तोयाधिकारिणः केचित्केचिच्छत्राधिकारिणः । दीपाधिकारिणः केचित्केचित्तैलाधिकारिणः ॥ १८॥ गवाधिकारिणः केचित्केचिद्धासाधिकारिणः । क्षीराधिकारिणः केचित्केचित्कर्माधिकारिणः ॥ १९ ॥ शय्याधिकारिणः केचित्केचित्कान्ताधिकारिणः । पुत्राधिकारिणः केचित्केचिद्विद्याधिकारिणः ॥ १२२० ॥ वाद्याधिकारिणः केचित्केचिद्याधिकारिणः । नृत्ताधिकारिणः केचित्केचिच्चित्राधिकारिणः ॥ २१ ॥ पर्णाधिकारिणः केचित्केचित्खन्यधिकारिणः । शुल्काधिकारिणः केचित्कंचिद्धान्याधिकारिणः ॥ २२ ॥ सुधाधिकारिणः केचित्केचिद्वस्त्राधिकारिणः । अश्माधिकारिणः केचित्केचिन्मुद्राधिकारिणः ॥ २३ ॥ पटीपट्टाङ्गिकाश्चित्रा दीर्घबाहुविनिर्मिताः। धारयन्तः सुखोष्णीषं हेमाभरणभूषिताः ॥ २४ ॥ निविशेयुर्यथास्थानं भक्तिनम्रा नृपेश्वरे । कृताञ्जलिपुटाः सर्वे मुखालोकनतत्पराः ॥ २५ ॥ ताम्बूलधारिणो भक्ता विश्वस्ताः खड्गधारिणः । राज्ञः समीपे तिष्ठेयुः सावधाना जितेन्द्रियाः ॥ २६ ॥ कवयो गणकाश्चैव वादिनो वाग्मिनस्तथा । पाउँकाः कथका भट्टाः सूतमागधबन्दिनः ॥ २७ ॥ वाग्गेयकाराश्चतुरा गाथ(य)का वांशिका अपि । वैणिका वाधकाराश्च नतेकाश्चारणा नटाः ॥ २८॥
१A स्वन्या । २Fङ्ग। ३D चतुराः । ४ A काश्च च । १४
Aho ! Shrutgyanam