SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ૦૬ मानसोल्लासः । पुरोधाः शुभ्रवसनो रत्नकुण्डलमण्डितः । कुमाराभ्यास (श) देशे च निवसेत शुभासने ॥ ४ ॥ अमात्यमन्त्रिसचिव द्वितीयाङ्गवि (नि) योजिताः । निविशेयुर्यथास्थानं नृपादिष्टासने क्रमात् ॥ ५ ॥ मण्डलाधीश्वराः शूराः सामन्तामात्यका अपि । वामदक्षिणर्पेङ्किस्थाः पुरोभागे महीभुजः || ६ || संविशेयुर्यथास्थानमासनेषु नृपाज्ञया । देशाधिकारिणः केचित्केचिद्रामाधिकारिणः ॥ ७॥ धर्माधिकारिणः केचित्केचिदर्थाधिकारिणः । कमाधिकारिणः केचित्केचित्कोशाधिकारिणः ॥ ८ ॥ बलाधिकारिणः केचित्केचिदुर्गाधिकारिणः । त्राधिकारिणः केचित्केचिद्भूषाधिकारिणः ॥ ९ ॥ निष्काधिकारिणः केचित्केचिद्वर्णाधिकारिणः । तुलाधिकारिणः केचित्केचिन्मुद्राधिकारिणः ॥ १२१० ॥ मूल्याधिकारिणः केचित्केचिदर्घाधिकारिणः । दूताधिकारिणः केचित्केचिद्दुष्टाधिकारिणः ।। ११ ।। तीर्थाधिकारिणः केचित्केचिन्नावाधिकारिणः । मार्गाधिकारिणः केचित्केचिद्दाराधिकारिणः ॥ १२ ॥ भाराधिकारिणः केचित्केचिद्वीपाधिकारिणः। द्वास्थाधिकारिणः केचित्केचिन्मल्लाधिकारिणः ॥ १३ ॥ अङ्गाधिकारिणः केचित्केचिद्योधाधिकारिणः । देवाधिकारिणः केचित्केचिच्छास्त्राधिकारिणः ॥ १४ ॥ दानाधिकारिणः केचित्केचिद्दण्डाधिकारिणः । गजाधिकारिणः केचित्केचिदश्वाधिकारिणः ॥ १५ ॥ [ अध्यायः ११ १ D बान् । २ F तान् । ३ CF मा । ४ D मध्य । ५ ACF द्वर्णा । F omits these two lines । ७ D कु । CD add these two lines. Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy