________________
विशतिः १]
मानसोल्लासः ।
पकविम्बाधराः काश्चित्काचित्कम्बुशिरोधराः । वृत्तबाहुलताः काश्चित्काचित्कोमलपाणयः ।। ९१ ॥ केतकीनखराः काश्चित्काश्चित्पीनपयोधराः । कृशोदर्यस्तथा काश्रित्काचित्स्थूलनितम्बकाः || ९२ ॥ रम्भोरुयुगला काश्रित्काचिज्जङ्घामनोहराः । मृदुपादतलाः काश्चित्काश्चिच्चञ्चन्नखत्विषः ॥ ९३ ॥ खड्गश्यामाङ्गनाः काश्चित्काञ्चित्स्वर्णसमप्रभाः । वंशश्यामाः स्त्रियः काश्चित्काचिच्चम्पक सत्विषः ॥ ९४ ॥ यूनां हृदयहारिण्यो गौरश्यामाच काचन । चित्तवृत्तिहरा नृणां कडुश्यामाश्च काश्चन ।। ९५ ।। काश्चिदुत्पलवर्णेन समत्वेनाभिवर्णिताः । काश्चिद्भमरपक्षाभाः स्निग्धकान्तिमनोहराः ॥ ९६ ॥
काश्चिन्मरालगामिन्यः काश्चिन्मृगविलोचनाः । कलकण्ठरवौः काश्चित्काश्चित्सर्वगुणान्विताः ॥ ९७ ॥ अबला योषितः काश्चित् काचिन्मुग्धा वरस्त्रियः । मध्ये मनोहराः काश्चित्काचित्प्रौढविचक्षणाः ॥ ९८ ॥ आस्थान भूषणाः सर्वाः समागत्य नृपालयम् । प्रवेश्योभयपार्श्वे च पृष्ठभागे च संस्थिताः ।। ९९ ।।
उपान्तभ्रमराक्रान्तकेतकीपत्रसन्निभैः । कटाक्षैर्वीक्ष्य राजानं हर्षयन्तिं मुहुर्मुहुः || १२०० ॥
कान्तदन्तविनिर्मुक्तचन्द्रिकामृतनिर्भ (झ) रैः । सिञ्चन्त्य इव भूपालं हसितेन वराङ्गनाः || १ ॥
प्रतिरूपगुणाकारैरलङ्कारैरलङ्कृताः । कुमारा विनयोपेताः प्रणम्य जनकं नृपम् || २ | आसने च यथोद्दिष्टे' यथाहं पृथिवीभुज । उपविष्टाः पुरोभागे नातिदूरे मनस्विनः || ३ ||
१०३
१ F स । २ A क । ३ A ताः । ४ A काश्चित् । ५A न्ती । ६ F न्ति । ७ A वन्नु। ८ D नं। SD । १० A जाम् ।
Aho! Shrutgyanam