________________
AAAA
VIN
मानसोल्लासः।
[ अध्यायः ११ काश्चिचरणसञ्चारावालयन्त्यो मनो नृणाम् । काश्चित्कनकभूषाढ्याः काश्चिद्रत्नविभूषिताः ॥ ७९ ॥ काश्चिन्मुक्तामयैहारैर्मण्डितस्तनमण्डलाः । काश्चिच्छवमयैःश्लक्ष्णैर्नानारूपविनिर्मितैः ॥ ११८० ॥ मणिभिर्भूषिताः काश्चिन्नयनानन्दचन्द्रिकाः । काश्चित्सुरक्तवस्त्रैश्च रञ्जयन्त्यो मनो नृणाम् ॥ ८१ ॥ हरितैर्वसनैः काश्चिद्धरन्त्यो हृदयं नृणाम् । नीलाम्बरधरैः काश्चिनिगिरन्त्यो दृशो नृणाम् ॥ ८२ ॥ मल्लिकामालिकाः काश्चित्काश्चिच्चम्पकमालिकाः । मालतीमालिकाः काश्चित्काश्चिदुत्पलमालिकाः ॥ ८३ ॥ काश्चिदुत्पलमालाभिर्भूषिताश्चोत्पलेक्षणाः । काश्चित्सुरभिमालाभिजिता भ्रमराकुलाः ॥ ८४ ॥ काश्चित्कुण्ड(न्त)लकामिन्यः कुटिलीकृतकुण्ड(त)लाः । काश्चिद्रविडकामिन्यः प्रकाशितपयोधराः ॥ ८५॥ काश्चिल्ललाटलटभाः सिन्दूरारुणमस्तकाः । महाराष्ट्रस्त्रियः काश्चिल्लम्बकोपक(ल)भूषिताः ॥ ८६ ॥ आन्ध्रनार्यो वराः काश्चिदपसव्योत्तरीयकाः । गुर्जयों वनिताः काश्चिदापाणिकृतकञ्चुकाः ॥ ८७ ॥ अम्भोजलेपनाः काश्चित्काश्चिच्चन्द्रसमाननाः । काश्चित्प्रहासवदनाः काश्चिद्रम्यमुखश्रियः ॥ ८८ ॥ सुनीलमूर्धजाः काश्चित्काश्चिञ्चन्द्रार्धभालिकाः । सुशोभश्रवणाः काश्चित्काश्चित्स्वच्छकपोलकाः ॥ ८९ ।। भ्रूभङ्गविभ्रमाः काश्चित्काश्चिद्दीर्घविलोचनाः । रम्यनासापुटाः काश्चित्काश्चिद्दाडिमदन्तिकाः ॥ ११९० ॥
१D चाराश्च । २ F च सं । ३ D द्वर्णक ! ४ A कुण्डली D कटिसूत्रविराजिताः । ५ D नय । ६ A मसा । Fटीः।
Aho ! Shrutgyanam